पृष्ठम्:दशरूपकम्.pdf/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके यथा वीरचरिते- 'मुनिरयमय वीरस्तादृशस्तत्प्रियं मे विरमतु परिकम्पः कातरे क्षत्रियासि । तपसि विततकीर्तेदेपैकण्डूलदोष्णः परिचरणसमर्थो राघवः क्षत्रियोऽहम् ॥' यथा वा तत्रैव- ___ 'ब्राह्मणातिक्रमत्यागो भवतामेव भूतये । जामदग्न्यश्च वो मित्रमन्यथा दुर्मनायते ॥' अथ स्मृतिः- सदृशज्ञानचिन्तायैः संस्कारात्स्मृतिरत्र च । ज्ञातत्वेनार्थभासिन्यां भ्रूसमुन्नयनादयः ।। २०॥ यथा- 'मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं शक्तिस्तस्य कुतः स वनपतनाद्धीतो महेन्द्रादपि । तायः सोऽपि समं निजेन विभुना जानाति मां रावण- मा ज्ञातं जटायुरेप जरसा क्लिष्टो वधं वान्छति ॥' यथा वा मालतीमाधवे.---'माधव:-मम हि प्राक्तमोपलम्भसंभावि- तात्मजन्मनः संस्कारस्यानवरतप्रबोधात्प्रतायमानस्तद्विसदृशैः प्रत्यवान्नरैर- तिरस्कृतप्रवाहः नियतमास्मृतिप्रत्ययोत्पत्तिसंतानस्तन्मयमिव करोति वृत्ति- सारूप्यतश्चैतन्यम् । 'लीनेव प्रतिबिम्बितेव लिखितेटोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रसारघटितवान्तर्निखातेव च । सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पश्चभि- चिन्तासंततितन्तुजालनिविडस्यतेव लग्ना प्रिया ।' अथ मरणम्-- मरणं सुप्रसिद्धत्वादनर्थत्वाच नोच्यते । यथा-- 'संप्राप्तेऽवधिवासरे क्षणमनु त्वद्वम॑वातायनं वारंवारमुपेत्य निष्क्रियतया निश्चित्य किनिचिन्म।