पृष्ठम्:दशरूपकम्.pdf/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके अमिसरो राजविद्रवादिः । तद्धेतुरावेगः । यथा ममैव- . 'आगच्छागच्छ सज्ज कुरु वरतुरगं संनिधेहि द्रुतं मे खड्गः क्वासौ कृपाणीमुपनय धनुषा किं किमङ्गप्रविष्टम् संरम्भोन्निद्रितानां क्षितिभृति गहनेऽन्योन्यमेवं प्रतीच्छ- न्वादः स्वप्नाभिदृष्टे त्वयि चकितहशा विद्विषामाविरासीत् ।।' इत्यादि। 'तनुत्राणं तनुत्राणं शस्त्रं शस्त्रं रथो रथः । इति शुश्रुविरे विष्वगुद्भटाः सुभटोक्तयः ।। यथा वा-- 'ग्रारब्धां तरुपुत्रकेषु सहसा संत्यज्य सेकक्रिया- मेतास्तापसकन्यकाः किमिदमित्यालोकयन्त्याकुलाः । आरोहन्त्युटजद्रुमांश्च वटवो वाचंयमा अप्यमी सद्यो मुक्तसमाधयो निजवृषीष्वेवोचपादं स्थिताः ॥' वातावेगो यथा-'वाताहतं वसनमाकुलमुत्तरीयम्' इत्यादि । वर्षजो यथा--- देवे वर्षत्यशनपवनव्यामृता वहिहेतो. र्गेहाद्गुहं फलकनिचितैः सेतुभिः पङ्कभीताः । नीध्रप्रान्तानविरलजलान्पाणिभिस्ताडयित्वा शूर्पच्छत्रस्थगितशिरमो योषितः संचरन्ति ।' उत्पातनो यथा- 'पौलस्त्यपीनभुजसंपदुदस्यमान- कैलाससंभ्रमविलोलशः प्रियायाः । श्रेयांसि वो दिशतु निहुनकोपचिह्न- मालिङ्गनोत्पुलकमासितमिन्दुमालेः ।।" अहितकृतस्त्वनिष्टदर्शनश्रवणाभ्याम् । तद्यथोदात्तराघवे-'चित्र- मायः- (ससंत्रमम् ।) भगवन् कुलपते रामभद्र, परित्रायतां परित्रायताम्। (इल्याकुलता नाटयति ।) इत्यादि । पुनः 'चित्रमायः- मृगरूपं परित्यज्य विधाय विकटं वपुः । नीयते रक्षसानेन लक्ष्मणो युधि संशयम् ॥