पृष्ठम्:दशरूपकम्.pdf/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः प्रकाशः । रामः- वत्सस्याभयवारिधेः प्रतिभयं मन्ये कथं राक्षसा- अस्तश्चैष मुनिर्विरौति मनसश्चास्त्येव मे संभ्रमः । माहामी नकामनामिनि मुहुः स्नेहाद्गुरुयोचते न स्थातुं न च गन्तुमाकुलमतेपेढस्य मे निश्चयः ॥' इत्यन्तेनानिष्टप्राप्तिकृतसंभ्रमः । इष्टप्राप्तिकृतो यथाव- (प्रविश्य पटाक्षेपेण संभ्रान्तो वानरः ।) वानरः- महाराअ, एवं खुपवणणन्दणागमणेण पहरिस-' इत्यादि 'देवैस्स हिअआ- गन्दनणणं विअलिदं महुवणम् ।' इत्यन्तम् । यथा वा वीरचरिते- 'एहि वत्स रघुनन्दन पूर्णचन्द्र चुम्बामि मूर्धनि चिरस्य परिष्वजे त्वाम् । आरोप्य वा हृदि दिवानिशमुबहामि वन्देऽथवा चरणपुष्करकद्धयं ते ॥' वहिजो यथामरुशतके-- 'क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन्योऽवधूतत्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवादोपराधः स दहतु दुरितं शांभवो वः शराग्निः ॥' यथा वा रवावल्याम्- 'विरम विरम वढे मुश्च धूमाकुलत्वं प्रसरयसि किमुच्चैरञ्षिां चक्रवालम् । विरहदत जाहं यो न दग्धः प्रियायाः प्रलयदहनभासा तस्य किं त्वं करोषि ।' करिजो यथा रघुवंशे-~- 'स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन । रामापरित्राणविहस्तयो सेनानिवेशं तुमुलं चकार ।।' १. 'महाराज, एतत्खलु पवननन्दनागमनेन प्रहर्ष-' इति च्छाया. २. "देवस्य हृदयानन्दजननं विदलितं मधुवनम्' इति च्छाया.