पृष्ठम्:दशरूपकम्.pdf/१३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशवपके करिग्रहण ज्यालोपलक्षणार्थम् । तेन व्याघ्रशूकरवानरादिप्रभवा आवेगा व्याख्याताः। अथ वितर्क:- तर्को विचारः संदेहाशिरोऽङ्गुलिनर्तकः । यथा- कि लोभेन विलचितः स भरतो येनैतदेवं कृतं संघः स्त्रीलघुतां गता किमथवा मातैव मे मध्यमा । मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुनोऽसौ गुरु- ___ मर्माता तातकलत्रमित्यनुचितं मन्ये विधात्रा कृतम् ॥' अथवा । 'कः समुचिताभिषेकादार्य प्रच्यावयेद्गुणज्येष्ठम् । ____ मन्ये ममैष पुण्यैः सेवावसरः कृतो विधिना ॥' अथावहित्यम्-- लज्जाद्यैर्विक्रियागुप्ताववाहित्याङ्गविक्रिया। यथा कुमारसंमवे- 'एवंवादिनि देवर्षों पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥' अथ व्याधिः- व्याधयः सनिपाताद्यास्तेषामन्यत्र विस्तरः ॥ २९ ॥ दिमानं तु यथा-- 'अच्छिन्नं नयनाम्बु बन्धुषु कृतं चिन्ता गुरुभ्योऽपिता दत्तं दैन्यमशेषतः परिजने तापः सखीष्वाहितः । अद्य श्वः परिनिर्वृति व्रजति सा श्वासैः परं खिद्यते विश्रब्धो भव विप्रयोगजनितं दुःखं विभक्तं तया ॥' अथोन्मादः--- अप्रेक्षाकारितोन्मादः सन्निपातग्रहादिभिः। अस्मिन्नवस्था रुदितगीतहासासितादयः ॥ ३०॥ यथा--'आः क्षुद्रराक्षस, तिष्ठ तिष्ठ । क मे प्रियतमामादाय गच्छसि' इत्युपक्रमे 'कथम् । १. 'स्थान' इति पाठः,