पृष्ठम्:दशरूपकम्.pdf/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः प्रकाशः ।।

नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचरः।
सुरधनुरिदं दूरीकृष्टं न तन्य शरासनम् ।
अयमपि पटुर्धारासारो न बाणपरम्परा
कनकनिकषत्रिग्धा विद्युत्प्रिया न ममोर्वशी ।'

इत्यादि । अथ विद्यादेः---- प्रारब्धकायसिद्ध्यादेविषादः सत्त्वसंक्षयः ।। निःश्वासोच्छ्वासहृत्तापसहायान्वेषणादिकृत् ॥ ३१ ॥ यथा वीरचरिते-‘हा आर्थे ताडके, किं हि नामैतत् । अम्बुनि म- अन्त्यलावून, ग्रीवाणः प्लवन्ते ।। नन्वेष राक्षसपतेः स्खलितः प्रतापः प्राप्तोऽद्भुतः परिभवो हि मनुष्यपोतात् । दृष्टः स्थितेन च मया स्वभनप्रमाथो | दैन्यं जरा च निरुणद्धि कथं करोमि । अश्रौत्सुक्यम्- कालाक्षमणमौत्सुक्य रम्येच्छारतिसंभ्रमैः । तत्रोच्छवासखंनिःश्वासहृत्तपस्वेदविभ्रमाः ॥ ३२ ॥ यथा कुमारसंभवे- ‘अत्मानमालोक्य च शोभमानमादर्शविम्बे निमितानाक्षी । हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेषः ।। यथा वा तत्रैव--- ‘पशुपतिरपि तान्यहानि कृच्छानिनयदद्रिसुतासमागमोत्कः ।। कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः । अथ चापला- मात्सर्यद्वेषरागादेयापलं खनवस्थितिः ।। तत्र भत्सेनपारुष्यस्वच्छन्दाचरणादयः ॥ ३३ ॥ • - ५ = = १. 'व' इति पाठः.