पृष्ठम्:दशरूपकम्.pdf/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके जाने संप्रति मानिनि प्रणयिना कैरप्युपायक्रम- भग्नो मानमहातरुस्तरुणि ते चेतःस्थलीवर्धितः ॥' प्रमोदात्मा रतिर्यथा मालतीमाधवे- 'जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये । मम तु यदियं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः ॥' युवतिविभावो यथा मालविकाग्निमित्रे- 'दीर्घाक्षं शरदिन्दुकान्ति वदनं बाहू नतावंसयोः संक्षिप्तं निविडोन्नतस्तनमुरः पार्थे प्रमृष्टे इव । मध्यः पाणिमितो नितम्ब जघनं पादावरालाङ्गुली छन्दो नर्तयितुर्यथैव मनसः स्पष्टं तथास्या वपुः । यूनोविभावो यथा मालतीमाधवे- 'भूयो भूयः सविधनगरीरथ्यया पर्यटन्तं दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था । मा काम नवमिव रतिमालती माधवं य- द्गाटोत्कण्ठा लुलितललितैरङ्गकैम्ताम्यतीति ॥' अन्योन्यानुरागो यथा तत्रैव- 'यान्त्या मुहुर्वलितकन्धरमाननं त- दावृत्तवृत्तशतपत्रनिभं वहन्त्या । दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥' मधुराङ्गविचेष्टितं यथा तत्रैव- 'स्तिमितविकसितानामुल्लसद्भूलतानां मसृणमुकुलितानां प्रान्तविस्तारभाजाम् । प्रतिनयननिपाते किंचिदाकुञ्चितानां विविधमहमभूवं पात्रमालोकितानाम् ॥" ये सत्त्वजाः स्थायिन एव चाष्टौ त्रिंशत्रयो ये व्यभिचारिणश्च ।