पृष्ठम्:दशरूपकम्.pdf/१५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्षः प्रकाशः। १२९ मानप्रवासभेदेन मानोऽपि मणयेययोः । प्राप्तयोरप्राप्तिर्विप्रयोगः । तस्य द्वौ मेदौ-मानः प्रवासश्च । मानविप्र- योगोऽपि द्विविधः--प्रणयमान ईर्ष्यामानश्चेति । तत्र प्रणयमानः स्यात्कोपावसितयोयोः ।। ५८॥ प्रेमपूर्वको वशीकारः प्रणयः। तद्भङ्गो मानः प्रणयमानः । स च द्वयो- यिकयोभवति । तत्र नायकस्य यथोत्तररामचरिते- 'अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः . सा हंसैः कृतकौतुका चिरमभूगोदावरीसैकते । आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया कातयांदरविन्दकुडुलनिभो मुग्धः प्रणामाञ्जलिः ॥ नायिकाया यथा श्रीवाक्पतिराजदेवस्य---- 'प्रणयकुपितां दृष्ट्वा देवीं ससंभ्रमविस्मित- त्रिभुवनगुरुीत्या सद्यः प्रणामपरोऽभवत् । नमितशिरसो गङ्गालोके तया चरणाहता- ___ ववतु भवतस्यक्षस्यैतद्विलक्षमवस्थितम् ॥ उभयोः प्रणयमानो यथा-- 'पेणअकुविआण दोहवि अलिअपसुत्ताण माणइन्ताणम् । णिचलणिरुद्धणीसासदिण्णअण्णाण को मल्लो ॥' स्त्रीणामीाकृतो मानः कोपोऽन्यासगिनि पिये। श्रुते वानुमिते दृष्टे श्रुतिस्तत्र सखीमुखात् ॥५९ ।। उत्स्वमायितभोगाङ्कगोत्रस्खलनकल्पितः। विधानुमानिको दृष्टः साक्षादिन्द्रियगोचरः॥६॥ ईर्ष्यामानः पुनः स्त्रीणामेव नायिकान्तरसङ्गिनि स्वकान्ते उपलब्धे सत्य. न्यासङ्गः श्रुतो वानुमितो दृष्टो वा स्यात् । तत्र श्रवणं सखीवचनात्तस्या विश्वास्यत्वात् । यथा ममैव- 'सुश्रु त्वं नवनीतकल्पहृदया केनापि दुर्मश्रिणा मिथ्यैव प्रियकारिणा मधुमुखेनास्मासु चण्डीकृता । १. 'कोपावेशित' इति पाठः, २. प्रणयकुपितयोयोरप्यलोकप्रसुप्तयोर्मानवतोः । निश्चलनिरूद्धनिश्वासदत्तकर्णयोः को मल्लः ॥' तिच्छाया.