पृष्ठम्:दशरूपकम्.pdf/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके कि त्वेतद्विमृश क्षणं प्रणयिनामेणाक्षि कस्ते हितः किं धात्रीतनया वयं किमु सखी किंवा किमस्मत्सुहृत् ॥' उत्स्वप्नायितो यथा रुद्रस्य- 'निर्मग्नेन मयाम्भसि स्मरभरादाली समालिङ्गिता केनालीकमिदं तवाद्य कथितं राधे मुधा ताम्यसि । इत्युत्स्वप्नपरम्परासु शयने श्रुत्वा वचः शाङ्गिणः सव्याज शिथिलीकृतः कमलया कण्ठग्रहः पातु वः ॥' भोगाङ्कानुमितो यथा-- 'नवनखपदभङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठ पाणिना दन्तदष्टम् । प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्प- नवपरिमलगन्धः केन शक्यो वरीतुम् ।।' गोत्रम्खलनकल्पितो यथा- 'केलीगोत्तवस्खलणे विकुप्पए केअवं अआणन्ती । दुट्ट उअसु परिहासं जाआ सच्चं विअ परुण्णा ॥ दृष्टो यथा श्रीमुखस्य- 'प्रणयकुपितां दृष्ट्वा देवीं ससंभ्रमविस्मित- स्त्रिभुवनगुरुीत्या सद्यः प्रणामपरोऽभवत् । नमितशिरसो गङ्गालोके तया चरणाहता- ववतु भवतत्यक्षस्यतद्विलक्षमवस्थितम् ॥ एषाम्--- यथोत्तरं गुरुः पड्भिरुपायैस्तमुपाचरेत् । साम्ना भेदेन दानेन नत्युपेक्षारसान्तरैः ॥ ६१ ॥ तत्र प्रियवचः साम भेदस्तत्सख्युपार्जनम् । दानं व्याजेन भूषादेः पादयोः पतनं नतिः ॥ १२ ॥ सामादौ तु परिक्षीणे स्यादुपेक्षावधीरणम् । रभसत्रासहर्षादेः कोपभ्रंशो रसान्तरम् ।। ६३ ॥ कोपचेष्टाश्च नारीणां प्रागेव प्रतिपादिताः । १. 'कैलीगोत्रस्खलने विकुप्यति कैसवमजानन्ती। दुष्ट पश्य परिहास जाया सत्यमिव प्ररुदिता ॥' इति च्छाया.