पृष्ठम्:दशरूपकम्.pdf/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

।' - चतुर्थः प्रकाशः। तत्र प्रियवचः साम यषा ममैव-:.. .. 'स्मितज्योत्लामिस्ते धवलयति विश्वं मुखशशी . दृशस्ते पीयूषद्रवमिव विमुश्चन्ति परितः । वपुस्ते लावण्यं किरति मधुरं दिक्षु तदिदं । कुतस्ते पारुप्यं सुतनु हृदयेनाद्य गुणितम् ॥" यथा वा--- इन्दीवरेण नयनं मुखमम्बुजेन कुन्देन दन्तमधरं नवपलवेन । अङ्गानि चम्पकदलैः स विधाय वेधाः कान्ते कथं रचितवानुपलेन नाचिमनीममा नभेको यथा ममैव- 'कृतेऽप्याज्ञाभने कथमिव मया ते प्रणतयो धृताः स्मित्या हस्ते विमुनसि रुर्ष शुभ्र बहुशः । प्रकोपः कोऽप्यन्यः पुनरयमसीमाद्य गुणितो वृथा यत्र स्निग्धाः प्रियसहचरीणामपि गिरः । दानं व्याजेन भूपादेयथा मावे---- 'मुहुरुपहसितामिवालिनादे- वितरमि नः कलिकां किमर्थमेनाम् । अधिरजनि गतेन धान्नि तस्याः शठ कलिरेव महांस्त्वयाच दत्तः ।। पादयोः पतनं नतिर्यथा--- णेउरकोडिविलम्गं चिहुरं दइअस्म पाअपडिअम्म । हिअ मागपउत्थं उम्मोअं ति चिअ कहेइ ।' उपेक्षा तदवधीरणं यथा- 'कि गतेन न हि युक्तमुपैतुं नेश्वरे परुषता सखि साम्बी। आनयैनमननीय कथं वा विप्रियाणि जनयन्ननुनेयः ॥' रभसत्रासह दे रसान्तरात्कोपभ्रंशो यथा ममैव-- अभिव्यक्तालीकः सकलविफलोपायविभव- श्चिरं ध्यात्वा सद्यः कृतकृतकसंरम्भनिपुणम् । १. "नपुरकोटिविलनं चिकुर दायितस्य पादपतितस्य । हृदयं मानपदोत्थमुन्मुक्तमित्येव कथयति ॥ इति च्छाया.