पृष्ठम्:दशरूपकम्.pdf/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके इतः पृष्ठे पृष्ठे किमिदमिति संत्रास्य सहसा कृताश्लेषां धूर्तः स्मितमधुरमालिङ्गति वधूम् ॥' अथ प्रवासविप्रयोगः- कार्यतः संभ्रमाच्छापात्प्रवासो भिन्नदेशता ॥ ६४ ॥ द्वयोस्तत्राश्रुनिःश्वासकार्यलम्बालकादिता । स च भावी भवन्भूतविधायो बुद्धिपूर्वकः ॥ ६५ ॥ आयः कार्यनः समुद्रगमनसेवादिकार्यवशप्रवृत्तौ बुद्धिपूर्वकत्वाद्भूतभवि- प्यद्वर्तमानतया त्रिविधः । तत्र यास्यत्प्रवासो यथा-- 'होन्तपहिअस्स नाआ आउच्छणजीअधारणरहस्सम् । पुच्छन्ती भमइ घरं घरेलु पिअविरहसहिरीआ ॥ गच्छत्प्रवासो यथामरुशतके- 'प्रहरविरतौ मध्ये वाहस्ततोऽपि परेऽथवा दिनकृति गते वास्तं नाथ त्वमद्य समेष्यसि । इति दिनरातप्राप्यं देशं प्रियस्य यियासतो। हरति गमनं बालालापैः सबाप्पगलजलैः ॥' यथा वा तत्रैव- 'देशैरन्तरिता शतैश्च सरितामुवीभृतां काननै- यनेनापि न याति लोचनपथं कान्तेति जानन्नपि। .. उद्रीवश्चरणार्धण्द्धवसुधः कृत्वाश्रुपूर्णे दशौ तामाशां पथिकस्तथापि किमपि ध्यात्वा चिरं तिष्ठति ॥ . गतप्रवासो यथा मेघदूते- 'उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां मगोत्राङ्क विरचितपदं गेयमुद्गातुकामा । तन्त्रीमाद्रों नयनसलिलैः सारयित्वा कथंचि- गयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥' १. 'भविष्यत्पथिकस्य जाया आयुःक्षणजीवधारणरहस्यम् । पृच्छन्ती भ्रमति ग्रहाद्रहेणु प्रियविरहससीका ॥' इति च्छाया.