पृष्ठम्:दशरूपकम्.pdf/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः प्रकाशः । वाहनस्य । युद्धवीरो वीरचरिते रामस्य । दानवीरः परशुरामवलिप्रभृतीनाम् । 'त्यागः सप्तसमुद्रमुद्रितमहीनियाजदानावधिः' इति । 'खर्वग्रन्थिविमुक्तसंधि विकसदक्षःस्फुरत्कौस्तुभं निर्यन्नाभिसरोजकुङ्मलकुटीगम्भीरसामध्वनि । पात्रावाप्तिसमुत्सुकेन बलिना सानन्दमालोकितं पायाद्वः क्रमवर्धमानमहिमाश्चर्य मुरारेर्वपुः ।। ..' यथा च ममैव- 'लक्ष्मीपयोधरोत्सङ्गकुङ्कमारुणितो हरेः । बलिरेष स येनास्य भिक्षापात्रीकृतः करः ।। विनयादिषु पूर्वमुदाहृतमनुसंधेयम् । प्रतापगुणावर्जनादिना वीराणामपि भावात्रैध प्रायोवादः । प्रम्वेदरक्तवदननयनादिक्रोधानुभावरहितो युद्धवी- रोऽन्यथा रौद्रः । अथ बीभत्स:- वीभत्सः कृमिपूनिगन्धिवमथुपायर्जुगुप्सैकभू- रुद्वेगी रुधिरान्त्रकीकसवसामांसादिभिः क्षोभणः । वैराग्याजवनस्तनादिषु घृणाशुद्धोऽनुभावतो नासावऋविकूणनादिभिरिहावेगार्निशङ्कादयः ॥ ७३ ॥ अत्यन्ताहृद्यैः कृमिपूतिगन्धिप्रायविभावरुद्भूतो जुगुप्सास्थायिभावपरि- पोषणलक्षण उद्वेगी बीभत्सः । यथा मालतीमाधवे--- 'उत्कृत्योत्कृत्य कृत्ति प्रथममथ पृथूच्छोपभूयांसि मांसा- न्यसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि नग्ध्वा । आर्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतर करा- दङ्कस्थादस्थिसंस्थं स्यपुटगतमपि अव्यमव्यप्रमत्ति ।। रुधिरानवसाकीकसमांसादिविभावः क्षोभणो बीभत्सः । यथा वीरचरिते-- 'आत्रप्रोतबृहत्कपालनलकक्रूरक्कणत्कङ्कण- प्रायप्रेजितभूरिभूषणरवैराघोषयन्त्यम्बरम् । १. "युक्तो' इति पाठः.