एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० दशरूपके मश्नामि कौरवशतं समरे न कोपा- हुःशासनस्य रुधिरं न पिबाम्युरस्तः । संचूर्णयामि गदया न सुयोधनोरू संधि करोतु भवतां नृपतिः पणेन ॥ द्रौपदी-(श्रुत्वा सहर्षम् ।) नाध, अस्सुदपुव्वं सु एदं वअणम् । ता पुणो पुणो भण।' इत्यनेन भीमक्रोधबीजान्वयेनैव सुखप्राप्त्या द्रौपद्याः प्राप्तिरिति । __यथा च रत्नावल्याम्—'सागरिका---(युत्वा सहर्षे परिवृल्य सस्पृह पश्यन्ती ।) कैधं अअं सो राआ उदयणो जम्म अहं तादेण दिण्णा । ता परप्पेसणदृमिदं मे जीविदं एदस्स देसणेण बहुमदं संजादम् ।' इति साग- रिकायाः गुगागमा मिरिति ।। अध समाधानम्- बीजागमः समाधान यथा रत्नावल्याम् –'वासवदत्ता-तण हि उअगेहि मे उवअरणाई । सागरिकाभट्टिणि, एदं सव्वं सञम् । वासवदत्ता ---(r. ASHT1) अहो पमादो परि अणम्म । जम्स एव दंगणपहादो पअरोण रकबीना तस्म जेव कह दिद्विगोजरं आअदा। भोदु । एवं दाव । (प्रकाशम् । ) हले मारिए, कीस तुमं अज पराहीणे परिअगे मअणूसवे सारि मोत्तूण इहागदा । ना नहिं जेव गच्छ ।' इत्युपक्रमे 'सागरिका—(स्वगतभू ।) सारिआ र मए सुसंगदाए हत्थे समप्पिदा । पंकिग्वदं च मे कुतूहलम् । ताल क्खिा पेक्खिम्सम् ।' इत्यनेन वासवदत्ता या रत्नावलीवत्सरा न्योर्दर्श- ५. 'नाथ, अश्रुतपूर्व खल्वेतद्वचनम् । त-पुनः पुनर्भण ।' इनि छाया. २. 'कथमर्थ स राजोदयनो यस्याहं तातेन दत्ता । तःधर ग्रेपण दृषितं मे जीवितमंतस्य दर्शनेन बहुमतं संजातम् ।' इति च्छाया. ३. 'तेन ह्यपनय म उपकरणानि ।' इति मद्राया. ४. 'भत्रि, एतत्रार्य सञम् ।' इति च्छाया. ५. 'अही प्रमादः परिजनन्य । यस्येव दर्शनपया प्रयत्नेन रक्ष्यते दग्यैत्र कथं दृष्टिगोचरमागता । भवतु । एवं तायन । चेटि सागरिक, कवं त्वमद्य पराधीने परिजने मदनोत्सव सारिकां मुक्त्वागता । तस्मात्तबन गठ।' इनि च्छाया, ६. 'सारिका तावन्मया सुसंगताया इसे समर्पिता । प्रेक्षितुं च मे कुतलम् । तदलक्षिता प्रेक्षिाये।' इति उछाया.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/३३&oldid=217983" इत्यस्माद् प्रतिप्राप्तम्