एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः प्रकाशः। नप्रतीकारात्सारिकायाः सुसंगतार्पणेनालक्षितप्रेक्षणेन च वत्सराजसमागमहे-:.. तोर्वीजस्योपादानात्समाधानमिति । यथा च नेणीसंहारे-'भीमा-भवतु । पाञ्चालरामानये. भूपताम-.. चिरेणैव कालेन बञ्चद्ध जमिननण्डगदाभिवानमंयूर्णितोरुयुगरम्य मुयोधनस्य । .. म्न्यानात्रन हगनशोणितशोणपाणिस्तरियान कनाममात्र देशि भीम इत्यनेन वेणीमहारहेनोः को नवीनभ्य पुनरुपादानाममाधानम् ॥ अथ निधानम्---- विधान सुखदायकम् ।। २८ ॥ यथा मानतीमा प्रथमेऽके 'माधव:- यान्त्या महुटिनसन्मरमाननं न- दावृत्तवृत्तशनपनिभं वहन्त्या । दिग्धोऽमृतेन न विपेण च पश्मलागा गाई निवात इत्र मे हृदये कटाक्षः ॥ निमग्निमितमनमिता 11. मानन्दमयममनामनाम 11 तत्संनिधौ नदधुना हृदयं मदीय- मगारचुम्बितमिव त्यामानमाम्ने ।' इत्यनेन मालत्यवलोकनम्यानुरागस्य समागमहेतो/जानुगुण्येनैव माधवस्य मुम्बदुःखकारित्वाद्विधानमिति । ___ यथा च श्रेणीसंहारे----'द्रौपदी-गाध, पुणोवि तुम्मेहिं अहं आअच्छिम समामासिव्वा। भीमः--ननु पाञ्चालराजतनये, किमयाप्यलीकाश्वासनया। भूयः परिभवतान्तिलजाविधुरिताननम् । अनिःशेषितकौरव्यं न पश्यसि वृकोदरम् ।। इति सङ्ग्रामस्य सुखदुःखहेतुत्वाद्विधानमिति ॥ अथ परिभावना- परिभावोऽद्भुतावेश १. नाथ, पुनरपि त्वयामागत्य समाश्वासयितव्या ।' इति चछाया.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/३४&oldid=217984" इत्यस्माद् प्रतिप्राप्तम्