एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः प्रकाशः। तं जं मए भणिदं तुम एक आलिहिदो । को अण्णो कुसुमाउहत्ववदेसेण णिण्हवी अदि ।' इत्यादिना 'परिच्युतस्तत्कुचकुम्भमध्यात्कि शोपमायामि मृणालहार । न सूक्ष्मतन्तोरपि तावकस्य नवावकाशो भवतः किमु स्यात् ।' इत्यनेन राजविदूषकसागरिकासुसङ्गतानामन्योन्यवचनेनोत्तरोत्तरानुरागबी- जोद्धाटनात्प्रगमनमिति ॥ अथ निरोधः- हितरोधो निरोधनम्। यथा रत्नावल्याम्-'राजाधिङ् मूर्ख, प्राप्ता कथमपि दैवात्कण्टमनीतैव सा प्रकटरागा। रत्नावलाव कान्ता मम हस्ताहाशता भवता ।। इत्यनेन वत्सराजस्य सागरिकाममागमरूपहितम्य गायनानाप्रवे शयन केन विपकनचसा निरोधान्निरोधनमिति ।। अथ पर्युषासनम् -- पर्युपास्तिग्नुनयः गथा रत्नावल्याम्—'राजा--- प्रसीदति बयामिदयसति कोपे न घटते ___ करिष्याम्येवं नो पुनरिति भवेदयुपगमः । न मे दोषोऽस्तीति त्वमिदमपि हि ज्ञास्यसि मृपा किमेतस्मिन्वक्तुं क्षममिति न वेनि प्रियतमे ॥' इत्यनेन चित्रगतयोनायकयोदर्शनात्कुपिताया वासवदत्ताया अनुनयनं ना- यकयोरनुरागोद्धाटान्वयेन पर्युपासनमिति ।। अथ पुष्पम्--- पुष्पं वाक्यं विशेपवत् ॥ ३४॥ यथा रत्नावल्याम्-(राजा सागरिका हस्ते गृहीवा स्पर्श नाटयति ।) वि. दृषकः-भी, एसा अपुवा सिरी तए समासादिदा । राजा-बयस्य, सत्यम् । १. 'भोः, यापूर्वी श्रीस्त्वया समासादिता।' इति च्छाया.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/४०&oldid=217991" इत्यस्माद् प्रतिप्राप्तम्