एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः प्रकाशः। सादो पिअवअणं सुणिअ भविस्सदि त्ति तक्केमि।' इत्यनेन रत्नावलीप्राप्ति- वार्तापि कौशाम्बीराज्यलाभादतिरिच्यत इत्युत्कर्षाभिधानादुदाहृतिरिति ॥ अथ कामः- क्रमः संचिन्त्यमानाप्तिर यथा रत्नावल्याम्-'राजा--उपनतप्रियासमागमोत्सवस्यापि मे कि- मिदमत्यर्थमुत्ताम्यति चेतः । अथवा । तीव्रः स्मरसंतापो न तथादौ बाधते यथासम्ने । तपति प्रावृषि सुतरामभ्यर्णजलागमो दिवसः ॥ विपकः-(आकर्ण्य 1) भोदि सागरिए, एसो पिअवअम्सो तुम जेव उदिसिअ उक्कण्टाणिन्भरं मन्तेदि । ता निवेदेमि से तुहागमणम् ।' इत्यनेन वत्सरानम्य गागरिकाममागममभिलपन एवं धान्नसागरिकाप्रा- प्तिरिति कमः ॥ अथ क्रमान्तरं मतभेदेन- भावज्ञानमयापरे ॥३९॥ यथा रत्नावल्याम्-'राजा--(उपमला !) प्रिये मागरिक, शीतांशुमुग्नमुत्पन्ले तव दृशौ पद्मानु कागै करौ रम्भागर्भनिभं तवोरुयुगलं बाहू मृणालोपमौ । इत्याह्लादकरराग्विलाङ्गि रभमानिःशङ्कमालिङ्गय मा- मङ्गानि त्वमनङ्गतापविधुराण्ये हि निर्वापय ॥' इत्यादिना 'इह तदप्यस्त्येव बिम्बाधरे ।।' इत्यन्तेन वासवदत्तया वत्सराज- भावस्य ज्ञातत्वात्क्रमान्तरमिति ।। अथ संग्रहः- संग्रहः सामदानोक्तिर यथा रत्नावल्याम्-'साधु वयस्य, साधु । इदं ते पारितोषिकं कटक ददामि।' इत्याम्यां सामदानाभ्यां विदूषकस्य सागरिकासमागमकारिणः संग्र- हात्संग्रह इति ॥ १. 'भवति सागरिक, एष प्रियवयस्यस्त्वामेवोदिश्वोत्कण्ठानिर्भर मन्त्रयति । तनिवे- दयामि तस्मै तवागमनम् । इति रछाया.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/४४&oldid=217996" इत्यस्माद् प्रतिप्राप्तम्