एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः प्रकाशः। इत्यादिना __ 'धृतायुधो यावदहं तावदन्यैः किमायुधैः ।' इत्यन्तेनान्योन्यं कर्णाश्वत्थाम्नोः संरब्धवचसा सेनाभेदकारिणा पाण्डववि- जयप्रायाशान्वित तोटकमिति ॥ ग्रन्थान्तरे तु- तोटकस्यान्यथाभावं युवतेऽधिवलं बुधाः । यथा रत्वावल्याम्-'राजा-देवि, एवमपि प्रत्यक्षदृष्टव्यलीक: वि. विज्ञापयामि। आताम्रतामपनयामि विलस एवं लाक्षाकृतां चरणयोग्नव देवि मार्ग। कोपोपगयजनिता तु मुम्बेन्दुनिये हतुं क्षमो यदि परं करुणा मवि स्यात् ।। संरब्धवचनं यत्तु नोरकं नदाइलम् ॥ ४॥ यथा ग्नावस्याम् . 'राना प्रिये वामदले. प्रसीद प्रमोद नाम वदत्ता -- (अणि धावनः । अंजउत्त, मा एवं भग। आगमनाः खु एदाई अनवराई ति। यथा च वेणीसंहारे.... 'गजा-अये सुन्दरक, कचिकुशलमनगमम् । पुरुप:-...कुमलं सरीरमेत्तकेण । राजा-कि नग्य किरीटिना हना धी- रेयाः, क्षत्तः मारथिः, भग्नो वा रथः । पुरुष:----देव, ण भगो रहो। भग्मो से मणोरहो । राजा-(ससंभ्रमम् ।) कथम् । इत्येवमादिना संरब्ध- वचसा तोटकमिति ॥ अथोद्वेग:- उद्वेगोऽरिता भीतिः यथा रत्नावल्याम्—'सागरिका-(आत्मगतम् ।) कहं अकिंदपुण्णेहि अत्तणो इच्छाए मरिउं पि ण पारीअदि ।' इत्यनेन वासवदत्तातः सागरि- काया भयमित्युद्वेगः । यो हि यस्यापकारी स तस्यारिः ।। ५. 'आर्यपुत्र, मैव भण । अन्यसंक्रान्तानि खल्वेतान्यक्षराणीति ।' इति छाया. २. 'कुशलं शरीरमात्रकेण।' इति कछाया. ३. 'देव, न भन्मो रथः । भन्नोऽस्य मनोरथः।' इति कछाया. ४. 'कथमकृतपुण्यैरात्मन इच्छया मर्नुमपि न पार्यते ।' इति स्काया.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/४६&oldid=217998" इत्यस्माद् प्रतिप्राप्तम्