एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः प्रकाशः। यथा छलितरामे--- 'येनावृत्य मुखानि साम पठतामत्यन्तमायामितं बाल्ये येन हृताक्षसूत्रवलयप्रत्यर्पणैः क्रीडितम् । युप्माकं हृदयं स एष विशिखैरापूरितांसस्थलो मूर्छाघोग्नमःप्रवेशविवशो बद्धा लवो नीयते ।।" यथा च रत्नावल्याम्- 'हाणां हेमशृङ्गश्रियमिव शिखरैरचिंघामादधानः सान्द्रोद्यानद्रुमाग्रन्लपनपिशुनितात्यन्ततीव्राभितापः । कुर्वन्क्रीडामहीधे सजलजलधरश्यामलं धूमपातै- रेप प्लोषातयोषिजन इह सहसैवोत्थितोऽन्तःपुरेऽग्निः ।।' इत्यादि। पुनः । 'वासवदत्ता-अजउत्त, ण क्खु अहं अत्तणो कार- णादो भणामि । एसा मए णिग्विणहिअआए संजदा सागरिआ विवजदि ।' इत्यनेन सागरिकावधचन्धाग्निभिर्विद्रव इति । अथ द्रवः- यो गुरुतिरस्कृतिः ॥ ४५ ॥ यथोत्तरचरिते--- 'वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते सुन्दस्त्रीदमनेऽप्यखण्डयशसो लोके महान्तो हि ते । यानि त्रीण्यकुतोमुखान्यपि पदान्यासन्खरायोधने यद्वा कौशलमिन्द्रसूनुदमने तत्राप्यभिज्ञो जनः ।।' इत्यनेन लवो रामस्य गुरोस्तिरस्कारं कृतवानिति द्रवः । यथा च वेणीसंहारे—'युधिष्ठिरः--भगवन् कृष्णाग्रज सुभद्राभ्रातः, नातिप्रीतिर्मनसि न कृता क्षत्रियाणां न धर्मो ___रूढं सख्यं तदपि गणितं नानुनस्यार्जुनेन । तुल्यः कामं भवतु भवतः शिष्ययोः स्नेहबन्धः कोऽयं पन्था यदसि विगुणो मन्दभाग्ये मयीत्थम् ॥' १. "आर्यपुत्र, न खल्वहमात्मनः कारणाद्भणामि । एषा मया निर्ऋणहृदयया संयता सागरिका विपद्यते।' इति च्छाया.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/५०&oldid=218002" इत्यस्माद् प्रतिप्राप्तम्