एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके इत्यादिना बलभद्रं गुरुं युधिष्ठिरस्तिरस्कृतवानिति द्रवः । अथ शक्तिः- विरोधशमनं शक्तिस् यथा रत्नावल्याम्---'राजा- सव्याजैः शपथैः प्रियेण वचमा चित्तानुवृत्त्याधिक वैलक्ष्येण परेण पादपतनैर्वाक्यैः सखीनां मुहुः । प्रत्यासत्तिमुपागता न हि तथा देवी रुदत्या यथा प्रक्षाल्यैव तयैव बाप्पसलिलैः कोपोडपनीतः स्वयम् ॥" इत्यनेन सागरिकालाभविरोधिवासवदत्ताकोपोपशमनाच्छक्तिः । यथा चोत्तरचरित लवः प्राह---- 'विरोधो विश्रान्तः प्रमरति रसो निर्वृतिघन- मन्दोद्धयं क्वापि ब्रमति विनयः प्रह्वयति माम् । अदित्यम्मिन्दृष्टे किमपि परवानस्मि यदि वा महारनी नामित्र हि महतां कोऽप्यतिशयः ।। अथ युतिः- तर्जनोद्वेजन द्युतिः। यथा वेणीमहारे---- एतच्च वचनमुपश्रुत्य रामानुजस्य सकलनिकुञ्जपूरि ताशातिरिक्तमुद्भान्तसलिल चरशतसंकुलं त्रासोद्त्तनऋग्राहमालोड्य सर:म- लिलं भैरवं च गनित्वा कुमारवृकोदरेणाभिहितम् । जन्मेन्दोरमले कुले व्यपदिशस्यद्यापि धत्से गढ़ां मां दुःशासनकोष्णशोणितमुराक्षीवं रिपुं भाषमे । दोन्धो मधुकैटभद्विषि हरावप्युद्धतं चेष्टसे मत्रासान्नुपशो विहाय समरं पङ्केऽधुना लीयसे ।' इत्यादिना 'त्यक्त्वोत्थितः सरभसम्' इत्यनेन दुर्वचनजलावलोडनाभ्यां दुर्योधनतर्ननोद्वेजनकारिभ्यां पाण्डवविनयानुकूलदुर्योधनोत्थापनहेतुभ्यां भीमस्य द्युतिरुक्ता । अथ प्रसङ्ग:-- गुरुकीर्तनं प्रसङ्गश्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/५१&oldid=218291" इत्यस्माद् प्रतिप्राप्तम्