एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः प्रकाशः। २९ यथा रत्नावल्याम्-~-'देव, यासौ सिंहलेश्वरेण स्वदुहिता रत्नावली नामा युप्मती वासवदत्तां दग्धामुपश्रुत्य देवाय पूर्वप्रार्थिता सती प्रतिदत्ता।' इ. त्यनेन रत्नावल्या लाभानुकूलाभिननप्रकाशिना प्रसङ्गाद्गुरुकीर्तनेन प्रसङ्गः। तथा मृच्छकटिकायाम्---'चाण्डालकः-ऐम सागलदत्तम्स सुओ अजविणअदत्तम्स णत्तू चालुदत्तो वावादिदं वाहाणं णीअदि । एदेण किल्ल गणिा वसन्तसेणा सवष्णलोभेण वाचादिद त्ति । चारुदत्तः- मखशतपरिपूतं गोत्रमुद्भासितं य- सदसि निबिडचैत्यब्रह्मयोपैः पुरस्तात् । मम निधनदशायां वर्तमानस्य पापै- ___ स्तदसदृशमनुष्यैघुप्यते गोषणामाम् ॥' इत्यनेन नारुदत्तवधाभ्युदयानुकूलं प्रसङ्गाद्गुरती निमिनि प्रसङ्गः । अथ छलनम् -... छलनं चावमाननम् ॥ ४६॥ यथा रत्नावल्यास- राजा-अहो निरनरोधा मयि देवी।' इत्यनेन वासवदत्तयेष्टामंपादनाद्वत्सराजस्यावमाननाच्छलनम् । यथा च रामाभ्युदये सीतायाः पग्न्यिागेनापमानना समिति । अथ व्यवसायः- - व्यवसायः स्वशत्युक्तिः गथा रत्नावल्याम्-~-'ऐन्द्रजालिक:- कि धरणीए मिअङ्को आआसे महिहरो जले जलयो । मझण्हम्मि पओसो दाविजउ देहि आणत्तिम् ।। अहवा कि बहुणा जम्पिएण। .. . - . .... ... ..... --. - -..- -..


.-...-- १. 'एष सागरदत्तस्य सुत आर्यविनयदत्तस्य नप्ता चारुदत्तो व्यापादयितुं वध्यस्थान नीयते । एतेन किल गणिका वसन्तसेना सुवर्णलोभेन व्यापादित नि ।' इति च्छाया. २. कि धरण्यां मृगाङ्क आकाशे महीधरो जले ज्वलनः । मध्याहे प्रदोषो दर्यतां देवाज्ञप्तिम् ।। अथवा किंबहुना जल्पितेन । मम प्रतिज्ञेषा भणामि हृदयेन यद्वाञ्छसि द्रष्टुम् । तत्ते दर्शयामि स्फुटं गुरोमन्त्रप्रभावेण ॥ इति छाया.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/५२&oldid=218292" इत्यस्माद् प्रतिप्राप्तम्