एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके पिनम्- मज्झ पइण्णा एसा भणामि हिअएण जं महसि ददुम् । तं ते दावेमि फुडं गुरुणो मन्तप्पहावेण ॥' इत्यनेनैन्द्रजालिको मिथ्याग्निसंभ्रमोत्थापनेन वत्सराजस्य हृदयस्थसाग- रिकादर्शनानुकूला स्वशक्तिमाविष्कृतवान् । यथा च वेणीसंहारे--- 'नूनं तेनाद्य वीरेण प्रतिज्ञाभङ्गभीरुणा । वध्यते केशपाशस्ते स चाम्याकर्षणे क्षमः ।। इत्यनेन युधिष्ठिरः स्वदण्डशक्तिमाविष्करोति । अथ विरोधनम्- संरब्धानां विरोधनम् । यथा वेणीसंहारे–'राजा-रे रे मरुत्तनय, किमेवं वृद्धस्य राज्ञः पुरतो निन्दितव्यमात्मकर्म लायसे । अपि च । कृष्टा केशेषु भार्या तव तव च पशोस्तस्य राज्ञस्तयोर्वा _प्रत्यक्ष भूपतीनां मम भुवनपतेराज्ञया द्यूतदासी । अस्मिन्वैरानुबन्धे तव किमपकृतं तैर्हता ये नरेन्द्रा बाह्रोतिसारद्रविणगुरुमदं मामजित्वैव दर्पः ।। (भीमः क्रोधं नाटयति ।) अर्जुनः-आर्य, प्रसीद । किमत्र क्रोधेन । अप्रियाणि करोत्येष वाचा शक्तो न कर्मणा । हतभ्रातृशतो दुःखी प्रलापैरस्य का व्यथा ॥ भीमः- अरे भरतकुलकलङ्क, अद्यैव किं न विसृजेयमहं भवन्तं दुःशासनानुगमनाय कटुपलापिन् । विघ्नं गुरू न कुरुतो यदि मस्करान- निर्भिधमानरणिताभिनि ते शरीरे ।। अन्यच्च मूढ, - ...-----... . .-- ...-...--- - १. 'संरम्भोक्तिः ' इति पाठ:.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/५३&oldid=218293" इत्यस्माद् प्रतिप्राप्तम्