एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः प्रकाशन ३७ यथा रत्नावल्याम्-'राजा-अतःपरमपि प्रियमस्ति । यातो विक्रमबाहुरात्मसमतां प्राप्लेयमुर्वीतले सारं सागरिका समागरमहीप्राप्त्येकहेतुः प्रिया । देवी प्रीतिमुपागता च भगिनीलाभाजिताः कोशलाः कि नास्ति त्वथि सत्यमात्यवृषभे यस्मै करोमि म्पृहाम् ।' इत्यनेन कामार्थमानादिलाभाद्भाषणमिति । अथ पूर्वभावोपमूहने- कार्यदृष्ट्यद्भुतप्राप्ती पूर्वभावोपगृहने ॥ ५३ ॥ कार्यदर्शन पूर्वभावः । यथा रत्नावल्याम्-'यौगंधरायणः-एवं विज्ञाय भगिन्याः संप्रति करणीये देवी प्रमाणम् । वासवदत्ता-फुडं जेव कि ण भणेसि । पडिवाएहि से रअणमालं त्ति ।' इत्यनेन 'वत्सराजाय रत्नावली दीयताम् ।' इति कार्यस्य यौगंधरायणाभिप्रायानुप्रविष्टस्य वासव- दत्तया दर्शनापूर्वभाव इति । अद्भुतप्राप्तिरुपगूहनम् । यथा वेणीसंहारे.---'(नेपथ्ये ।) महासमरानल. दग्धशेषाय स्वस्ति भवते राजन्यलोकाय । क्रोधान्धैर्यस्य मोक्षात्क्षतनरपतिभिः पाण्डपुत्रैः कृतानि प्रत्याशं मुक्तकेशान्यनुदिनमधुना पार्थिवान्तःपुराणि । कृष्णायाः केशपाशः कुपितयमसखो धूमकेतुः कुरूणां दिष्टया बद्धः प्रजानां विरमतु निधनं स्वस्ति राजन्यकेभ्यः ॥ युधिष्ठिरः-देवि, एष ते मूर्धनानां संहारोऽभिनन्दितो नभस्तलचा- रिणा सिद्धननेन ।' इत्येतेनाद्भुतार्थप्राप्तिरुपयूहनमिति । लब्धार्थशमनात्कृ- तिरपि भवति । अथ काव्यसंहारः- वराप्तिः काव्यसंहारः यथा-'किं ते भूयः प्रियमुपकरोमि ।' इत्यनेन काव्यार्थसंहरणात्का- व्यसंहार इति । ...... ... .......... ........ -... -.-..-...-.-....- १. 'स्कटमेव किं न भागसि । प्रतिपादनास्मै रत्नमालामिति ।' इति च्छाया.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/६०&oldid=218300" इत्यस्माद् प्रतिप्राप्तम्