एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके रक्तलोकः । यथा तत्रैव- 'त्रय्यास्त्राता यस्तवायं तनूज- स्तेनाद्यैव स्वामिनस्ते प्रसादात् । राजन्वन्तो रामभद्रेण राज्ञा लव्धक्षेमाः पूर्णकामाश्चगमः ॥ एवं शौचादिष्वप्युदाहार्यम् । तत्र शौचं नाम मनोनैर्मल्यादिना कामा- सनभिभूतत्वम् । यथा रघौ- 'का लं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते। आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति ॥' वानी । यना हनुमन्नाटके- 'बाह्वोर्बलं न विदितं न च कार्मुकस्य त्रैयम्बकम्य तनिमा तत एष दोषः । नचापलं परशुराम मम क्षमस्व डिम्भस्य दुर्विलसितानि मुदे गुरूणाम् ॥' रूढवंशो यथा- 'ये चत्वारो दिनकरकुलक्षत्रसंतानमल्ली- ___ मालाम्लानस्तबकमधुपा जज्ञिरे राजपुत्राः । गमस्तेषामचरमभवस्ताइकाकालरात्रि- प्रत्यूषोऽयं सुचरितकथाकन्दलीमूलकन्दः ।।" स्थिरो वामनःक्रियाभिरचञ्चलः । यथा वीरचरिते- 'प्रायश्चित्तं चरिष्यामि पूज्यानां वो व्यतिक्रमात् । न त्वेव दूषयिष्यामि शस्त्रग्रहमहाव्रतम् ॥' यथा चा भतृहरिशतके-- 'प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः । विनैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमगुणास्त्वमिवोद्वहन्ति ।। युवा प्रसिद्धः । बुद्धिज्ञानम् । गृहीतविशेषकरी तु प्रज्ञा । यथा माल- विकाग्निमित्रे-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/६७&oldid=218307" इत्यस्माद् प्रतिप्राप्तम्