एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः प्रकाशः। 'ययत्प्रयोगविषये भाविकमुपदिश्यते मया तस्यै। नत्तविशेषकरणात्प्रत्युपदिशतीव मे बाला ।' स्पष्टमन्यत् । नेतृविशेषानाह- भेदैश्चतुर्धा ललितशान्तोदात्तोद्धतैरयम् । यथोद्देशं लक्षणमाह- निश्चिन्तो धीरललित कलासक्तः सुखी मृदुः ॥ ३ ।। सचिवादिविहितयोगक्षेमत्वाचिन्तारहितः । अत एव गीतादिकलाविष्टो भोगप्रवणश्च शृङ्गारप्रशनवाच्च सुकुमाग्मत्वानागे मृदुरिति ललितः । यथा रत्नावल्याम- 'राज्यं निर्मितशत्रु योन्यसचिवे न्यतः समस्तो भरः सम्यकपादनमालिताः प्रशमिताशेषोपमर्गाः प्रजाः । प्रद्योतम्य सुता वसन्तसमयस्त्वं चेति नाम्ना धृति कामः काममुपैत्वयं मम पुनर्मन्ये महानुत्सवः ।। अथ शान्तः---- सामान्यगुणयुक्तस्तु धीरशान्तो द्विजादिकः । विनयादिनेतृसामान्यगुणयोगी धीरशान्तो द्विनादिक इति विप्रवणिक्स- निवादीनां प्रकरणनेतृणामुपलक्षणम् । विवक्षितं चैतत् । तेन नैश्चिन्त्यादि. गुणसंभवेऽपि विप्रादीनां शान्ततैव न लालित्यम् । यथा मालनीमाधन-मृर. कटिकादौ माधव-चारुदत्तादिः। 'तत उदयगिरेरिवैक एव ___ स्फुरितगुणद्युतिसुन्दरः कलावान् । इह जगति महोत्सवस्य हेतु- नेयनवतामुदियाय बालचन्द्रः ॥' इत्यादि । यथा वा- मखशतपरिपूतं गोत्रमुद्भासितं य- सदसि निविडचैत्यब्रह्मघोषैः पुरस्तात् । मम निधनदशायां वर्तमानस्य पापै- स्तदसदृशमनुष्यघुष्यते घोषणायाम् ॥'

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/६८&oldid=218308" इत्यस्माद् प्रतिप्राप्तम्