एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः प्रकाशः। अत्रोच्यते—यत्तावदुक्तं सर्वोत्कर्षण वृत्तिरौदात्त्यमिति, न तज्जीमूतवाह- नादौ परिहीयते । न ह्यकरूपैव विजिगीषुता । यः केनापि शौर्यत्यागदया- दिनान्यानतिशेते स विजिगीषुः, न यः परापकारेणार्थग्रहादिप्रवृत्तः। तथात्वे च मार्गदूषकादेरपि धीरोदात्तत्वप्रसक्तिः । रामादेरपि जगत्पालनीयमिति दुष्ट- निग्रहे प्रवृत्तस्य नान्तरीयकत्वेन भूम्यादिलाभः ! जीमूतवाहनादिस्तु प्राणैर- पि परार्थसंपादनाद्विश्वमप्यतिशेत इत्युदात्ततमः । यथोक्तम्----'तिष्ठन्भाति- इत्यादिना विषयसुखपरामुखतेति, तत्सत्यम् । कापण्यहेतुपु स्वमुखतृप्णासु निरभिलाषा एव जिगीषवः । यदुक्तम्-- 'स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः प्रतिदिनमथवा ते वृत्तिरेवंविधैव । अनुभवति हि मूनी पादपम्तीवमुष्णं शमति परितापं छाययोपाश्रितानाम् ॥' इत्यादिना मलयवत्यनुरागोपवर्णनं त्वशान्तरसाश्रयं शान्तनायकतां प्रत्युत निषेधति । शान्तत्वं चानहंकृतत्वं तच्च विप्रादेरौनियमाममिनि वस्तुस्थित्या विप्रादेः शान्तता न स्वपरिभाषामात्रेण । बुद्धजीमूतवाहनयोग्नु कारुणिक- त्राविशेषेऽपि सकामनिष्कामकरुणत्वादिधर्मवाझेदः । अतो जीमूतवाहना- देवारोदात्तत्वमिति । अथ वीरोद्धतः---- दर्पमात्सर्यभूयिष्ठो मायाछमपरायणः ॥५॥ धीरोद्धनस्सहकारी चलवण्डो विकत्यनः। दर्पः शौर्यादिमदः । मात्सर्यमसहनता । मन्त्रबलेनाविद्यमानवस्तुप्रकाशनं माया । छद्म वञ्चनामात्रम् । चलोऽनवस्थितश्चण्डो रौद्रः स्वगुणशंसी विक- स्थनो धीरोद्धतो भवति । यथा जामदग्य:-कैलामोझारसारत्रिभवनवि- जय-' इत्यादि । यथा च रावणः—'त्रैलोक्यैश्चर्यचक्ष्मीहठहरणसहा बा- हवो रावणस्य । धीरललितादिशब्दाश्च यथोक्तगुणसमारोपितावस्थाभिधायिनो वत्सवृषभ- महोक्षादिवन्न जात्या कश्चिदवस्थितरूपो ललितादिरस्ति । तदा हि महाक- विप्रबन्धेषु विरुद्धानेकरूपाभिधानमसंगतमेव स्यात्, जातेरनपायित्वात् । नथा च भवभूतिनैक एव जामदग्य:-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/७०&oldid=218310" इत्यस्माद् प्रतिप्राप्तम्