एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः प्रकाशः । नीचे वृणा । यथा वीरचरिते--- 'उत्तालताडकोत्पातदर्शनेऽप्यप्रकम्पितः।। नियुगमनमा वैगेन विनिकित्सति ।।' गुणाधिकैः स्पर्धा यथा— 'एतां पश्य पुरःस्थलीमिह किल क्रीडाकिरातो हरः कोदण्डेन किरीटिना सरभमं चूडान्तरे ताडितः । इत्याकायं कथाद्भुतं हिमनिधावद्रौ सुभद्रापते. • मन्दं मन्दमकारि येन निजयोर्दोर्दण्डयोभण्डलम् ।।' शौर्यशोभा । यथा ममैत्र–. 'अन्त्रैः स्वैरपि संयताग्रचरणो मृच्छ विरामक्षण स्वाधीनब्रणिताङ्गशस्त्रनिचितो रोमोद्गमं वर्मयन् । भग्नानुदन्ट्यन्निजान्परभान्सतर्नयन्निएर धन्यो धाम जयश्रियः पृथुरणस्तम्भे पायो ।' दक्षशोभा । यथा वीरचरिते- 'स्फर्मद्वासहनिर्मितमिव प्रादुर्भवत्यग्रतो ___ रामस्य त्रिपुरान्तकृदिविषदों ने नोमिरिहं धनुः । शुण्डारः कलभेन यद्वदचले वत्सेन दोदण्डक- स्तम्मिन्नाहिन एन गणितगुणं कृष्टं च भग्नं च तन ।' अथ विलासः- गतिः सधैर्या दृष्टिश्च विलासे सस्मितं वचः ॥ ११ ॥ यथा- 'दृष्टिम्तणीकृतजगत्रयसत्वसारा . धीरोद्धता नमयतीव गतिधरित्रीम् । कौमारकेऽपि गिरिवद्गुरुतां दधानी वीरो रसः किमयमेत्युत दर्प एव ॥' अथ माधुर्यम् - लक्ष्णो विकारो माधुर्य संक्षोभे सुमहत्यपि । महत्यपि विकारहेतौ मधुरो विकारो माधुर्यम् । यथा--- 'कपोले जानक्याः करिकलभदन्तद्युतिमपि स्मरम्मेरं गण्डोहमरपुलक वऋकमलम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/७४&oldid=218314" इत्यस्माद् प्रतिप्राप्तम्