एतत् पृष्ठम् अपरिष्कृतम् अस्ति

30 दशरूपके सा नैवंविधा स्वीया मुग्धा-मध्या-प्रगल्भाभेदात्रिविधा । नत्र-- मुग्धा नववयःकामा स्तौ वामा मृदुः क्रुधि । प्रथमावतीर्णतारुण्यमन्मथा रमणे वामशीला सुखोपायप्रसादना मुग्ध- नायिका। नत्र वयोमुग्धा यथा- 'विस्तारी स्तनभार एष गमितो न स्वोचितामुन्नति रेखोभासिकृतं वलित्रयमिदं न स्पष्टनिम्नो नतम् । मन्येऽस्या अजुरायतार्धकपिशा रोमावली निर्मिता रम्यं यौवनशैशवन्यतिकरोन्मिश्रं वयो वर्तते ।। यथा च ममैव- 'उच्छसन्मण्डलप्रान्तरेखमावद्धकुमलम् । अपयर्यातमुरोवृद्धेः शंसत्यस्याः स्तनद्वयम् ॥' काममुग्धा यथा--- 'दृष्टिः सालसतां विमति न शिशुक्रीडासु बद्धादरा श्रोत्रे प्रेषयति प्रवर्तितसखीसंभोगवातस्विपि । पुंसामङ्कमपेतशङ्कमधुना नारोहति प्राग्यथा बाला नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः ।।' रतत्रामा यथा- "व्याहृता प्रतिवचो न संदधे गन्तुमैच्छदवलम्बितांशुका । सेवने म्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ॥' मृदः कोपे यथा--..-. 'प्रथमजनिते बाला मन्यौ विकारमजानती कितवचरिते नासज्याङ्के विनम्रभुजैव सा । चिबुकमलिकं चोन्नम्योचैरकृत्रिमविभ्रमा नयनसलिलम्यन्दिन्योष्ठै रुदन्त्यपि चुम्बिता ॥' एवमन्येऽपि लज्जासंवृतानुरागनिबन्धना मुग्धा व्यवहारा निबन्धनीयाः । यथा- 'न मन्ये संस्कारं कुसुममपि बाला विषहते न निःश्वासैः सुभ्रूजनयति तरङ्गव्यतिकरम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/७७&oldid=218317" इत्यस्माद् प्रतिप्राप्तम्