एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः प्रकाशः। नवोदा पश्यन्ती लिखितमिव भर्तुः प्रतिमुखं प्ररोहद्रोमाञ्चा न पिबति न पात्रं चलयति ॥' अथ मध्या--- मध्योद्यद्यावनानगा मोहान्तसुरतक्षमा ।। १६ ।। संप्राप्ततारुण्यकामा मोहान्तरनयोग्या मन्या । नत्र यौवनवती यथा--- 'आलापान्भ्रूविलासो विरलयति लसद्वाहुविक्षिप्तियात नीवीग्रन्थि प्रथिम्ना प्रतनयति मनाङ्मध्यनिम्नो नितम्यः । उत्पुप्पत्पामूच्छेत्कुचशिखरमुरो नूनमन्तः स्मरण स्पृष्टा कोदण्डकोट्या हरिणशिशुशो दृश्यते यौवनश्रीः ।।' कामवती यथा--- ‘म्मरनवनदीपूरणोढाः पुनगुरुसेतुभि- येदपि विधृतास्तिष्ठन्न्यारादपूर्णमनोरथाः । नदपि लिगिरतम्यन्तैः परम्परमन्मखा नयननलिनीनालाकृष्टं पिबन्ति रम प्रियाः ।।' 4 बीगो यथा-- 'ताव चिअरइसमए महिलाण विभमा विराअन्ति । जाव ण कुवलयदलमच्छहाइ मरलेन्ति अणाई॥' एवं धीरायामधीरायां धीराधीरायामप्युदाहायम् । अधास्या मानवृत्तिः--- धीरा सोत्पासवक्रोक्त्या मध्या साश्रु कृतागसम् । खदायद्दयितं कोपादधीरा परुषाक्षरम् ।। १७ ।। मयाचीरा कृतापराधं प्रियं सोत्प्रासवक्रोक्त्या वेदयेत् । यथा माये-- 'न खलु वयममुष्य दानयोग्याः पिवति च पाति च यासकौरहस्त्वाम् । उज विटपममुं ददख तस्यै भवत यतः सदृशोश्चिराय योगः ॥' १. 'तानदेव रतिसमये महिलानां वित्रमा विराजन्ते । यावन्न कुवलयदलम्वच्छमानि मुकुलयनि नयनानि ॥ इति छाया.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/७८&oldid=218318" इत्यस्माद् प्रतिप्राप्तम्