एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके धीराधीरा साश्रु सोत्प्रसवक्रोक्त्या खेदयेत् । यथामरुशतके- वाले नाथ विमुञ्च मानिनि रुषं रोषान्मया कि कृतं खेदोऽस्मासु न मेऽपराध्यति भवान्सर्वेऽपराधा मयि । तल्कि रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते नन्वेतन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ।।' अधीरा साश्रु परुषाक्षरम् । यथा- 'यातु यातु किमनेन तिष्ठता मुश्च मुच्छ सखि मादरं कृथाः । खण्डिताधरकलङ्कितं प्रियं शक्नुमो न नयनैर्निरीक्षितुम् ।।" एवमपरेऽपि त्रीडानुपहिताः स्वयमनभियोगकारिणो मध्यान्यवहारा भव- न्ति । यथा--- 'स्पेशाम्भ कणिकाधिते पि वदने जातेऽपि रोमोद्गमे विश्रम्भेऽपि गुरौ पयोधरभरोत्कम्पऽपि वृद्धि गते । दुर्षारस्मरनिभरेऽपि हृदये नैवाभियुक्तः प्रिय स्तन्वङ्गया हठकेशकर्षणवना संपामृते लुब्धया ॥' स्वतोऽनभियोजकत्वं हठकेशकर्षणघनाश्लेषामने टुब्धयेवेत्युत्प्रेक्षाप्रतीतः। अथ प्रगल्भा- यौवनान्धा स्मरोन्मत्ता प्रगल्भा दयिताके । विलीयमानेवानन्दाद्रतारम्भेऽप्यचेतना ॥ १८ ॥ माढयौवना । यथा ममैव- 'अभ्युन्नतस्तनमुरो नयने च दीर्व वक्रे ध्रुवावतितरां वचनं ततोऽपि । मध्योऽधिकं तनुरतीवगुरुनितम्बो मन्दा गतिः किमपि चाद्भुतयौवनायाः ॥' यथा च-- 'स्तनतटमिदमुत्तुङ्गं निन्नो मध्यः समुन्नतं जघनम् । विषमे मृगशावाक्ष्या वपुषि नवे क इव न सवलति ।।' भावप्रगल्भा यथा----- 'न जाने संमुखायाते प्रियाणि वदति प्रिये । सर्वाण्यङ्गानि किं यान्ति नेत्रतामुत कर्णताम् ॥'

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/७९&oldid=218319" इत्यस्माद् प्रतिप्राप्तम्