एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः प्रकाशः। रतप्रगल्भा यथा- 'कान्ते तल्पमुपागने विगलिता नीवी स्वयं बन्धना- द्वासः प्रथमेग्वन्टागुणधनं किंचिन्नितम्बे स्थितम् । एतावत्सखि वेमि केवलमहं तस्याङ्गसङ्गे पुनः कोऽसौ कास्मि रतं नु किं कथमिति स्वल्पापि मे न स्मृतिः ।।" एवमन्येऽपि परित्यक्तहीयन्त्रणावैदग्भ्यप्रायाः प्रगल्भा व्यवहारा वेदि- तल्याः । यथा- 'क्वचित्ताम्बूलाक्तः क्वचिदगरुपङ्काङ्कमलिनः निगों द्वारी क्वचिदपि च सालक्तकपदः । वलीभङ्गाभोगैरलकपतितैः शीर्णकुसुमैः स्त्रियाः सर्वावस्थं कथयति रतं प्रच्छदपटः ।।' अधाम्याः कोपचेष्ट:- सावहित्थादरोदास्ते रतो धीरेतरा क्रुधा। संतय ताडयेन्मध्या मध्याधीरव तं वदेत् ।। १९ ॥ महावहित्थेनाकारसंचरणेनादरेण चोपचाराधिक्येन बर्तते सा सावहि- स्थादरा । रतावुदासीना क्रुधा कोपेन भवति । मावहित्थादरा । यथामरुशतके- 'एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद्दरत- स्ताम्बूलाहरणच्छलेन रभसाश्लेषोऽपि संविनितः । आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यानिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥' स्नायुदामीना यथा-- 'आयस्ता कलहं पुरेव कुरुते न खंसने वाससो भन्नभूगतिखण्ड्यमानमधरं धत्ते न केशग्रहे । अङ्गान्यर्पयति स्वयं भवति नो वामा हठालिङ्गने तन्व्या शिक्षित एष संप्रति कुतः कोपप्रकारोऽपरः ।। इतरा त्वधीरप्रगल्भा कुपिता सति संतय॑ ताडयति । यथामरुशतके- 'कोपात्कोमललोलबाहुलतिकापाशेन बद्धा दृढं नीत्वा केलिनिकेतनं दयितया सायं सखीनां पुरः । १. 'कान्तम्' इति पाठः. - -


-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/८०&oldid=218320" इत्यस्माद् प्रतिप्राप्तम्