एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः प्रकाशः। इयं त्वगिनि प्रधान रसे न क्वचिन्निबन्धनयिनि न प्राचिना । कागका तु पित्राद्यायत्तत्वादपरिणीताप्यन्यस्त्रीत्युच्यते । तस्यां पित्रादिभ्योऽभ्य. मानायां मुन्दयायामपि परोपरोधस्वकान्ताभयात्प्रच्छन्नं कामित्वं प्रवतते । यथा मादत्यां माधवस्य सागरिकायां च वत्सराजस्येति । तदनुरागश्च स्वे- टया प्रधानाप्रधानरससमाश्रयो निवन्धनीयः । यथा रत्नावली-नागान- दयोः सागरिका-मलयक्त्यनुराग इति । साधारणस्वी गणिका कलापागल्भ्यधीत्ययुक् ॥ २१ ॥ तयवहारो विस्तरतः शास्त्रान्तरे निदर्शितः । दिमात्रं तु~-- छन्नकाममुखार्थाज्ञस्वतन्त्रायुषण्डकान् । रक्तव रञ्जयेदाव्यानिःस्वान्मात्रा विवासयेन् ।॥ २२ ॥ छन्नं ये कामयन्ते ते छन्नकामाः श्रोत्रियाणिग्निशिप्रभृतयः, सुखार्थी- ऽप्रयासावाप्तधनः सुखप्रयोजनो वा, अज्ञो मूर्खः, स्वतन्त्रो निरङ्कशः, अहंघुरहंकृतः, पण्डको वातपण्डादिः, एतान्बहुवित्तान्रक्तेव रञ्जयेदों- थम् । तत्प्रधानत्वात्तगुत्तेः । गृहीतार्थान्कुट्टन्यादिना निष्कासयेत्पुनः प्रति- संधानाय । इदं तासामौत्सगिक रुपम् । रूपकेषु तु- रक्तव खग्रहसने नैषा दिव्यनृपाश्रये । प्रहसनवजिते प्रकरणादी रक्तवैषा विधया । यथा मृच्छकटिकायां वस- नसेना चारुदत्तम्य । ग्रहसने त्वरक्तापि हास्यहेतुत्वात् । नाटकादी तु दि- व्यनृपनायके नैव विधया । अथ भेदान्तराणि- __ आसामष्टाववस्थाः स्युः स्वाधीनपतिकादिकाः ॥२३॥ वाधीनपतिका वासकसज्जा विरहोत्कण्ठिता खण्डिता कलहान्तरिता वि- प्रलब्धा प्रोपितप्रिया अभिसारिकेत्यष्टौ स्वस्त्रीप्रभृतीनामवस्थाः । नायिकाप्र- भृतीनामप्यवस्थारूपत्वे सत्यवाथान्तराभिधानं पूर्वासां घर्मित्वप्रतिपादना- साष्टाविनि न्यूनाधिकव्यवच्छेदः । न च वासकसज्जादेः खाधीनपतिकादा- वन्तर्भावः । अनासन्नप्रियत्वाद्वासकसजाया न स्वाधीनपतिकात्वम् । यदि चैप्यत्प्रियापि खाधीनपतिका प्रोषितप्रियापि न पृथग्वाच्या। न चेयता ५. 'रूपवनुरक्तैव कार्या प्रहमनेतरे' इति पार:. ... ..............

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/८२&oldid=218322" इत्यस्माद् प्रतिप्राप्तम्