एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः प्रकाशः। अथ खण्डिता- ज्ञातेऽन्यासङ्गविकृते खण्डिताकषायिता ॥ २५ ॥ यथा- 'नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् । प्रतिदिशमपरखीसङ्गशंसी विसर्प- नवपरिमलगन्धः केन शक्यो वरीतुम् ॥' अथ कलहान्तरिता-- ___ कलहान्तरितामद्विधूतेऽनुशयातियुक् । यथा-- 'निःश्वासा वदनं दहन्ति हृदयं निर्मूलसुन्मथ्यते निद्रा नैति न दृश्यते ग्रियमुखं नक्तंदिवं रुद्यते । अङ्गं शोषमुपैति पादपतितः प्रेयांस्तथोपेक्षितः सख्यः के गुणमाकलय्य दयिते मान वयं कारिताः ॥' अथ विप्रलब्धा--- विमलब्धोक्तसमयमप्राप्तेऽतिविमानिता ॥ २६ ॥ यथा-- 'उत्तिष्ठ दूति यामो यामो यातस्तथापि नायातः । यातः परमपि जीवेज्जीवितनाथो भवेत्तस्याः ॥' अथ प्रोषितप्रिया-- दूरदेशान्तरस्थे तु कार्यतः प्रोषितप्रिया । यथामरुशतके- 'आदृष्टिप्रसरात्प्रियस्य पदवीमुद्रीक्ष्य निर्विष्णया विश्रान्तेषु पथिष्वहःपरिणतौ वान्ते समुत्सर्पति । दत्वैकं सशुचा गृहं प्रति पदं पान्धस्त्रियास्मिन्क्षणे माभूदागत इत्यमन्दवलितग्रीवं पुनीक्षितम् ॥' अथाभिसारिका- कामार्ताभिसरेत्कान्तं सारयेद्वाभिसारिका ॥ २७ ॥ १. विधूते' इति पाठः,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/८४&oldid=218324" इत्यस्माद् प्रतिप्राप्तम्