एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके यथामरुशतके- 'उरसि निहितस्तारो हारः कृता जघने घने कलकलवती काञ्ची पादौ रणन्मणिनपुरौ । प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा यदि किमधिकत्रासोत्कम्पं दिशः समुदीक्षसे ॥' 'न च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि । निपुणं तथैनमुपगम्य वदे- रभिदूति काचिदिति संदिदिशे |' तत्र-- चिन्तानिःश्वासखेदाचैवैवर्ण्यग्लान्यभूषणैः। युक्ताः पडत्या द्वे चाद्ये क्रीडाज्ज्वल्यमहषितः ।। २८ ॥ परस्त्रियौ तु कन्यकोढे । संकेतात्पूर्व विरहोत्कण्ठिते पश्वाद्विदूषकादिना सहाभिसरन्त्यावभिसारिके। कुतोऽपि संकेतस्थानमप्राप्ते नायके विप्रलब्धे इति व्यवस्थितैवानयोरिति । अस्वाधीनप्रिययोरवस्थान्तरायोगात् । यत्तु मालवि. काग्निमित्रादौ 'योऽप्येवं धीरः सोऽपि दृष्टो देव्याः पुरतः' इति मालविकाच- चनानन्तरम्.-.--'राजा- दाक्षिण्यं नाम बिम्बोष्ठि नायकानां कुलव्रतम् । तन्मे दीघोक्षि ये प्राणास्ते त्वदाशानिवन्धनाः ।।' इत्यादि, तन्न । खण्टिनानुनयाभिप्रायेण । अपि तु सर्वथा मम देव्यधीनन्धमा- शङ्कय निराशा मा भूदिति कन्याविनम्भणायेति । तथानुपसंजातनायक- समागमाया देशान्तरव्यवधानेऽप्युत्कण्ठितात्वमेवेति न प्रोषितप्रियात्वमनाय- त्तनियत्वादेवेति । अथासां सहायिन्यः- दूत्यो दासी सखी कार्धात्रेयी प्रतिवेशिका । लिङ्गिनी शिल्पिनी स्वं च नेतृमित्रगुणान्विताः ॥ २९ ॥ दासी परिचारिका । सखी स्नेहनिबद्धा । कारू रनकीप्रभृतिः । धात्रे-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/८५&oldid=218325" इत्यस्माद् प्रतिप्राप्तम्