एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके एतस्याः कलविङ्ककण्ठकदलीकल्पं मिलत्कौतुका- दप्राप्ताङ्गसुखं रुषेव सहसा केशेषु लग्नं तमः ।।' यथा हि महानापर्णनावमरे भट्टयाणस्य । अध माधुर्यम्---- ___ अनुल्वणत्वं माधुर्य यथा शाकुन्तले---- 'सरमिनमनुविद्धं शैवलेनापि रम्य ___ मलिनमपि हिमांशोलेक्ष्म लक्ष्मी तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥' अथ दीप्तिः- दीप्तिः कान्तेस्तु विस्तरः। 'देआ पसिअ णिअन्तसुमुहससिमोण्हाविलुत्ततमणिबहे । अहिपारिभाण विग्धं करेमि अण्णाण विहआसे ॥' अथ प्रागल्भ्यम्-- निःसाध्वसत्वं प्रागल्भ्यं मनःक्षोभपूर्वकोऽङ्गसादः साध्वसम्, तदभावः प्रागल्भ्यम् । यथा ममैव- 'तथा ब्रीडाविधेयापि तथा मुग्धापि सुन्दरी । कलाप्रयोगचातुर्ये सभास्त्राचार्यकं गता ॥" अयौदार्यम्- औदार्य प्रश्रयः सदा ॥३६॥ यथा- 'दिअहं खु दुक्खिआए सअलं काउण गेहवावारम् । गरुएवि मण्णुदुक्खे भरिमो पाअन्तयुत्तम्स ॥' १. 'दैवादृष्ट्वा नितान्तसुमुखशशिज्योत्नाविलुमतमोनिवहे । अभिसारिकाणां विन करोष्यन्यास विहताशे ॥ इति च्छाया. 'दिवस खर दुःखितायाः सकलं कृत्वा गृहव्यापारम् । गुरुण्यपि मन्युदुःखे भरिमा पादान्ते सुप्तस्य ॥ इति च्छाया.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/८९&oldid=218329" इत्यस्माद् प्रतिप्राप्तम्