एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ दशरूपके हास्येन सभयहास्येन च रचितं त्रिविधम् । शृङ्गारवदपि स्वानुरागनिवेदनसं- भोगेच्छाप्रकाशन-सापराधप्रियप्रतिभेदनैत्रिविधमेव । भयनापि शुद्ध रसा- न्तराङ्गभावाविविधम् । एवं षड्डिधस्य प्रत्येकं वाग्वेषचेष्टाव्यतिकरेणाष्टाद- शविधत्वम् । तत्र वचोहास्यनर्म यथा- 'पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् । सा रजयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान । वेषनर्म यथा नागानन्दे विदूषकशेखरकव्यतिकरे। क्रियानमै यथा मः विकाग्निमित्र उत्स्वप्नायमानस्य विदूषकस्योपरि निपुणिका सर्पभ्रमकारणं दण्डकाष्ठं पातयति । एवं वक्ष्यमाणेष्वपि वाग्वेषचेष्टापरत्वमुदाहार्यम् । शृङ्गारवदात्मोपलेपनर्म यथा- 'मध्याहं गमय त्यज श्रमजलं स्थित्वा पयः पीयतां ___ मा शून्येति विमुञ्च पान्थ विवशः शीतः प्रपामण्डपः । तामेव स्मर घम्मरम्मरशस्त्रस्तां निजप्रेयसी त्वचित्तं तु न रञ्जयन्ति पथिक प्रायः प्रपापालिकाः॥' संभोगनर्म यथा- 'सालोए चिअ सूरे घरिणी घरसामिअम्स घेतूण । णेच्छन्तस्स वि पाए धुअइ हसन्ती हसन्तम्स ॥' माननर्म यथा--- 'तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यहुकूलं दधानः । मदधिवसति मागाः कामिनां मण्डनश्री- बेजति हि सफलत्वं वल्लभालोकनेन ।' भयनर्म यथा रत्नावल्यामालेल्यदर्शनावसरे- 'सुसंगता-जाणिदो मए एसो सवो वुत्तन्तो समं चित्तफलहएण । ता देवीए णिवेदइस्सम् ।' इत्यादि। १. 'मालोके एव सूर्य गृहिणी गृहस्वामिकस्य गृहीत्वा। अनिच्छतोऽपि पादौ धुनोति हसन्ती हसतः ।। इति च्छाया. २. 'ज्ञातो मर्यष सर्वो वृत्तान्तः सह चित्रफलकेन । तद्देव्यै निवेदयिष्यामि।' इति रछाया.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/९३&oldid=218333" इत्यस्माद् प्रतिप्राप्तम्