एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके अथ वस्तूत्थापनम्- मायाद्युत्थापितं वस्तु वस्तूत्थापनमिष्यते । यथोदात्तराघवे-- 'जीयन्ते जयिनोऽपि सान्द्रतिमिरवातैवियद्वयापिभि- स्विन्तः सकला रवेरपि रुचः कस्माद्कस्मादमी। एताश्चोग्रकबन्धरन्ध्ररुधिरैराध्मायमानोदरा मुश्चन्त्याननकन्दरानलमुचस्तीवा रवाः केरवाः ।।" इत्यादि। अथावपात:---- अवपातस्तु निष्कामप्रवेशत्रासविद्रवैः ॥ ५९॥ यथा रत्नावल्याम्- 'कण्टे कृत्वावशेष कनकमयमधः शृङ्खलादाम कर्ष- कान्त्वा द्वाराणि हेलावलचरणवलत्किङ्किणीचक्रवान्टः । दत्तातङ्को गजानामनुसृतमरणिः संभ्रमादश्चपालैः प्रभ्रष्टोऽयं प्लवङ्गः प्रविशति नृपतेमेन्दिरं मन्दुरातः ॥' नष्टं वर्षवरैर्मनुष्यगणनाभावादकृत्वा त्रपा- ___ मन्तः कञ्चुकिक कस्य विशति त्रासादयं वामनः । पर्वन्तायिभिर्निजस्य सदृशं नाम्नः किरातैः कृतं कुल्ला नीचतयैव यान्ति शनकैरात्मक्षणाशङ्किनः ॥' यथा च प्रियदर्शनायां प्रथमेऽङ्के विन्ध्यकत्ववस्कन्दे । उपसंहरति- एभिरङ्गश्चतुर्धेयं नार्थवृत्तिरतः परा । चतुर्थी भारती सापि वाच्या नाटकलक्षणे ॥ ६० ॥ कैशिकी सात्वती चार्थवृत्तिमारभटीमिति ।। पठन्तः पञ्चमी वृत्तिमोद्भटाः प्रतिजानते ।। ६१ ॥ ___सा तु लक्ष्ये कचिदपि न दृश्यते न चोपपद्यते रसेपु हास्यादीनां भार- त्यात्मकत्वात् । नीरसस्य च काव्यार्थस्य चाभावात् । तिस्त्र एवैता अर्थवृ- त्तयः । भारती तु शब्दवृत्तिरामुखसङ्गत्वात्तत्रैव वाच्या ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/९७&oldid=218337" इत्यस्माद् प्रतिप्राप्तम्