एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः प्रकाशः। ७७ वृत्तिनियममाह- शृङ्गारे कैशिकी वीरे सावत्यारभटी पुनः । रसे रौद्रे च बीभत्से वृत्तिः सर्वत्र भारती ॥ ६२॥ देशभेदभिन्नवेषादिस्तु नायकादिव्यापारः प्रवृत्तिरित्याह-- देशभाषाक्रियावेषलक्षणाः स्युः प्रवृत्तयः। ___ लोकादेवावगम्यता यौचित्यं प्रयोजयेत् ॥ ६३ ।। नत्र पाठ्यं प्रति विशेषः- पाठ्यं तु संस्कृतं नृणामनीचानां कृतात्मनाम् । लिङ्गिनीनां महादेव्या मत्रिजावेश्ययोः कचित् ।। ६४ ।। कचिदिति देवीप्रभृतीनां संवन्धः । स्त्रीणां तु प्राकृनं प्रायः सौरसेन्यधमेषु च । प्रकृतेरागतं प्राकृतम् । प्रकृतिः संस्कृतं तद्भवं तत्सम देशीत्यनेकप्रका- रम् । सौरसेनी मागधी न स्वशास्त्रनियते । पिशाचात्यन्तनीचादी पैशाचं मागधं तथा ॥६५॥ यद्देशं नीचपात्रं यत्तद्देशं तस्य भाषितम् । कार्यतश्चोत्तमादीनां कार्यो भाषाव्यतिक्रमः ॥ ६६ ॥ स्पष्टार्थमेतत् । आमन्यामन्त्रकौचित्येनामन्त्रणमाह---- भगवन्तो वरैर्वाच्या विद्वद्देवर्षि लिङ्गिनः । विप्रामात्याग्रजाचार्या नटीमूत्रभृतौ मिथः ॥ ६७ ।। आर्याविति संबन्धः । रथी सूतेन चायुष्मान्पूज्यैः शिष्यात्मजानुजाः। वत्सेति तातः पूज्योऽपि सुगृहीताभिषस्तु तैः ॥ ६८ ॥ अपिशब्दात्पूज्येन शिष्यात्मजानुनास्तातेति वाच्याः । सोऽपि तैस्ताते- ति सुगृहीतनामा चेति ।


...-..-.........

-- --- . ....-.-. -- --..- - १. 'अधिगम्य "उपगम्य 'अनुगम्य' इति पाठा:. २. 'शूरसेनी' 'शौरसेनी' इति पाठी.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/९८&oldid=218338" इत्यस्माद् प्रतिप्राप्तम्