एतत् पृष्ठम् अपरिष्कृतम् अस्ति

... भावोऽनुगेन सूत्री च मारेत्येतेन सोऽपि च । सूत्रधारः पारिपार्श्वकेन भाव इति वक्तव्यः । स च सूत्रिणा मार्ष इति । देवः खामीति नृपतिर्भूत्यैर्भद्देति चाधमः ॥ ६९।। आमन्त्रणीयाः पतिवज्येष्ठमध्याधः स्त्रियः। विद्वद्देवादिस्त्रियो भर्तृवदेव देवरादिभिर्वाच्याः । तत्र स्त्रियं प्रति विशेषः । समा हलेति प्रेष्या च हज्जे वेश्याज्जुका तथा ॥ ७० ॥ कुदिन्यम्बेत्यनुगतैः पूज्या वा जरती जनः । विपकेण भवती राझी चेटीति शब्दयते ॥ ७ ॥ न्या जरती अम्बेति । स्पष्टमन्यत् ।। चेष्टागु गोदाहतिसचभावानशेषतो नेतृदशाविभिन्नान् । को वक्तुमीशो भरतो न यो वा यो वान देवः शशिखण्डमौलिः ॥७२॥ दिङ्मानं दर्शितमित्यर्थः । चेष्टा लीलाद्याः, गुणा विनयाद्याः, उदाहृतयः संस्कृतप्राकृताद्या उक्तयः, सत्त्वं निर्विकारात्मक मनोभावः सत्त्वस्य प्रथमो विकारस्तेन हावादयो उपलक्षिताः ॥ इति श्रीविष्णुसूनोनिकस्य कृतौ दशरूपावलोके नेतृप्रकाशो नाम द्वितीयः प्रकाश: समाप्तः। ५. 'अर्जका' इति पाठ:. २. 'कुहिन्यनुगतैः पूजा अम्बेति युवतीजनः' इति पाठः, ३. 'राज्ञा' इति पाठः,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/९९&oldid=218339" इत्यस्माद् प्रतिप्राप्तम्