पृष्ठम्:देलरामाकथासारः.pdf/३२

पुटमेतत् सुपुष्टितम्
७ सर्गः।]
25
देलरामाकथासारः।

सप्तमः सर्गः।

 गच्छन्तौ विपुलाध्वखिन्नवपुषौ क्षुत्क्षामकण्ठौ भृशं
 नारम्यगवाक्ष्यहर्म्यरुचिरागारावलीदन्तुरम् ।
 तीक्ष्णानल्पसुशिल्पमूर्तिजनितासंसेवितं कंचिद-
 प्येकं सत्पुटभेदनं पृथुधनं संप्रापतुस्तौ क्रमात् ॥ १ ॥
 तत्काले विधियोगतो नरपतिस्तत्रागमत्पञ्चतां
 तद्दुःखाकुलसाधुवर्यसचिवान्बाप्पाम्बुसिक्ताननान् ।
 स्वप्ने दिव्यपुमाञ्जगाद सहसा कश्चित्समभ्येत्य ता-
 न्प्रत्येकं दयया निशीथसमये व्योम्नोऽवतीर्य खयम् ॥ २॥
 युष्मद्भाग्यवशान्महम्मदसुरत्राणात्मजः सद्गुण
 इब्राहीम इति प्रसिद्धनिजनामेह भ्रमँश्चागतः ।
 राजद्वारि निशाक्षये रुचिरसद्रूपो हि यो दृश्यते
 तस्मै राज्यमिदं भवद्भिरधुना सर्वैर्द्रुतं दीयताम् ॥ ३ ॥
 इत्युक्त्वा सचिवान्स दिव्यपुरुषोऽप्येकैकशोऽन्तर्दधे
 स्वप्ने तेऽपि तदित्थमत्र वचनं चेतोहरं दुर्लभम् ।
 अन्योन्यं जगदुः प्रहृष्टमनसः प्रातस्ततस्तत्यजुः
 स्वक्षोणीपतिमृत्युकालजनितस्वान्तव्यथावैशसम् ।। ४ ॥
अत्रान्तरे तौ क्षितिपालपुत्रावितस्ततः संभ्रमतो भ्रमन्तौ ।
पुरं प्रविश्य श्रियमीक्षमाणामेकां मसेदामथ पश्यतः स्म ॥ ५॥
तत्रोपविश्य श्रमविश्लथाङ्गो ज्येष्ठोऽनुजं प्राह स राजपुत्रः ।
भ्रातः श्रियं पश्य पुरोत्तमेऽस्मिन्नदृष्टपूर्वी विविधां मनोज्ञाम् ॥ ६ ॥
एतस्य रम्यां पुटभेदनस्य द्रष्टुं श्रियं संप्रति किं तु बह्वीम् ।
भ्रातस्तदेकेन पथा ब्रज त्वं गच्छामि चान्येन च वत्र्मनाहम् ॥ ७ ॥
दिनावसाने च ततो मिलित्वा भ्रातर्मसेदान्तर एव चात्र ।
कथासुखं चानुभवाव उच्चैः परस्परालोकितकौतुकेन ॥ ८ ॥
श्रुत्वेति तद्वाक्यमथो कनीयांस्तथेति चोक्त्वा प्रययौ सुदूरम् ।
उत्थाय सोऽप्यग्रज उच्चकैस्तां द्रष्टुं श्रियं तत्र पुरे चचार ॥ ९॥