पृष्ठम्:देलरामाकथासारः.pdf/३७

पुटमेतत् सुपुष्टितम्
३०
काव्यमाला।

 इति स्फुटतरं गिरं सपदि सा समाकर्ण्य तां
 विधाय मधुना समं मुदितमानमामिश्रितम् ।
 तथाविधधनासवापहृतचेतनाय द्रुतं
 ददौ तु वमनौषधं नृपसुताय तस्मै तदा ॥ १५॥
 ववाम सकलं ततो यदपि जग्धमेवाशनं
 महामणिमनोहरं तदपि चास्थि वक्षोऽन्तरात् ।
 निपीतमदिरालवस्रवदमन्दनासाम्यवा-
 न्स भूमिपतिनन्दनः सपदि खेदितो विव्यथे ॥ १६ ॥
 नरेन्द्रतनये ततो वमनखेदसुप्ते निशि
 प्रहृष्टगणिकाप्यसौ तदतिवान्तभोज्यान्तरात् ।
 गवेष्य च विलोक्य निर्मलतरं विधायास्थि त-
 न्निगीर्य च तदन्तिके व्यधित तत्र निद्रासुखम् ॥ १७ ।।
 प्रभातसमये तया सपदि चोदिता चेटिका
 जगाद घनमन्युना नृपतिनन्दनं निर्धनम् ।
 इतोऽपसर सांप्रतं त्वपर एति वित्तप्रदः
 किमत्र कुरुषे रुषेति करमाचकर्ष स्वयम् ॥ १८ ॥
 उवाच स तु पूर्ववत्समहिमास्थिरत्नास्थया
 मयैव खलु दीयते तदखिलं यथोक्तं धनम् ।
 त्वमद्य कुरुषे रुषं किमपि चेटिके दुर्मते
 यदा न मम विद्यते वसु तदा व्रजामि स्वयम् ॥ १९॥
 उदीर्य वसनान्तरं निजमिति स्वयं वीक्षते
 प्रलब्धुमथ पूर्ववद्द्रविणमत्र यावच्च सः।
 न तावदपि चाप्तवान्किमपि किं तु संस्मृत्य तां
 निशान्तरजनश्रुतिं सपदि विव्यथे छिद्रतः ॥ २० ॥
 ततः सपदि कुट्टनीप्रमुखसर्वचेटीजनै-
 र्धनं हि परिदीयते त्यजत संभ्रमं निष्फलम् ।