पृष्ठम्:देलरामाकथासारः.pdf/३९

पुटमेतत् सुपुष्टितम्
३२
काव्यमाला।

 वस्तुत्रयं वरमिदं तदिहाद्य भागी-
 कर्तुं विवाद उदभूदितरेतरं नः ॥ ५ ॥
 त्वं कोऽपि संप्रति किलावसरेऽस्मदीय-
 भाग्यैरिहागत उदारतरखबुद्धिः ।
 भागीकुरुष्व तदिदं कृपया क्षणं नो
 यद्यस्य वेत्सि तदितस्तु विचार्य देहि ॥ ६॥
 पप्रच्छ राजतनयः स ततः प्रभूत-
 संभूतकौतुकवशेन नरं तमेकम् ।
 वस्तुत्रयस्य वद को महिमास्य साधो
 यत्कारणेन भवतां जनितो विरोधः ॥ ७ ॥
 एको नरः स निजगाद नरेन्द्रसूनुं
 श्रुत्वेति वाक्यमथ तत्र पुरः प्रणम्य ।
 भस्त्रेयमङ्ग ननु यस्य करेऽस्ति दीना-
 राणां शतत्रयमसौ लभते सदैव ॥ ८ ॥
 नित्यं स्वहस्तनिजदत्तयथेच्छनिष्कै-
 र्भोज्यादिकं सपदि दूरतरादपि द्राक् ।
 नेदिष्टमानयति तस्य सुभाग्यभाजः
 कीरोऽप्यसौ प्रवरधीरुत यस्य पुंसः ॥९॥
 एषापि यस्य कृतिनो भवति स्थलस्था
 स्थानं स यत्सपदि वाञ्छति गन्तुमद्धा ।
 प्राप्नोति तत्त्वरितमेव परैरदृष्टो
 वैमानिकोपमजवेन नितान्तसौख्यात् ॥ १०॥
 श्रुत्वेति तं स निजगाद नरेन्द्रसूनु-
 र्जानाम्यहं वरगुणान्हि परस्परं वः ।
 कस्मै मयाधिकतमो रुचिरः स्वभाग-
 स्तद्दीयतेऽलमिति चेतसि संशयो मे ॥ ११ ॥