पृष्ठम्:देलरामाकथासारः.pdf/४५

पुटमेतत् सुपुष्टितम्
३८
काव्यमाला।


नाथ तुष्यति मदीयमानसं ह्यत्र रम्यतलभूरिशाद्वले ।
संगमेन तव भोगसंचयैर्हृत्प्रियैः परमदुर्लभैः सदा ॥ २५ ॥
कौतुकं तदपि नाथ विद्यते चैकमेव नितरां मनस्यतः ।
नागदुर्लभतराप्तभोगहृष्टापि सम्यगिह नो भजे सुखम् ॥ २६ ॥
सोऽथ तामवददत्र वल्लभे ब्रूहि यन्मनसि वर्तते तव ।
त्वत्कृते हि सहसा करोमि तत्किं न सिध्यति ममाद्य सुन्दरि ॥२७ ।।
तोषिताथ सुतरां जगाद सा भूपनन्दनमिदं निशम्य तत् ।
संततं व्ययकृते कुतस्त्वया दीयते धनमियद्वनान्तरे ॥ २८ ॥
एष चापि शुकराट् त्वया कुतो लब्ध उत्तममहागुणः सुधीः ।
मां कथं च निजवेश्मनः समाकृष्य चानयदहो भवानिह ।। २९ ।।
स्वर्गभूमिरियमेव मन्यते सांप्रतं ननु मया त्वया सह ।
किं तु तावकवराद्भुतक्रियां श्रोतुमस्मि नितरां समुत्सुका ।। ३० ।।
तन्निशम्य मदिराविमोहितो विस्मृताधमतदीयकैतवः ।
सर्वमेव स शुकादिवस्तुवृत्तान्तमत्र सहसा व्यवर्णयत् ॥ ३१ ॥
तन्निगद्य सुरतासवाशनोद्वेगतः सपदि भूपनन्दनः ।
तत्र पादयुगलं प्रसार्य निद्रां चकार रजनीमुखे ततः ॥ ३२ ।।
 तत्काल एव सहसा शनकैः स्थलस्था
 पृष्टाद्भुवस्तलनिषण्णमिमं विधाय ।
 तस्यां खयं समुपविश्य तदन्तिकात्सा
 भस्त्रां शुकं च निजहस्तगतं चकार ।। ३३ ॥
 वाणीं जगाद ननु वासगृहं स्वकीयं
 तत्प्राप्नुयां सपदि सांप्रतमेव रात्रौ ।
 इत्युक्तिमात्रवशतो गगनाध्वना सा
 स्वं वेश्म वारवनिता द्रुतमाससाद ॥ ३४ ॥
दृष्टा साथ चिरेण तीव्रकुतुकात्कासीति पृष्टा तदा
 दासीभिः परिचुम्ब्य जानुयुगलं भक्त्या प्रणम्याग्रतः ।