पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ११८ ) विभर्ति यस्योपरि वारणो वा सितातपत्रं नृपतिर्द्विजो वा । ददाति गौरी यदि पुण्डरीकं दासोऽपि सःस्यादिह सार्श्वभौम: १३ अकॅन्दुगोशावेनिर्गतेन स्नानाभिषेकौ सालेलेन पाणौ । स्वप्ने गवां वा मुखदोहनञ्च नृमूर्धहन्मांसनिसेवनञ्च ।। १४ ।। अन्त्रैश्चोद निर्गतैर्गिरिगृहग्रामादिसंवेष्मणं कन्थायां परिरम्भने च सहसा स्वाङ्गमवेशोऽथवा । भुक्तिर्वा स्वसनश्च सिंहकरिणामारोहणं तेषु वा ग्रासश्चोदधिकाश्वपीक्षितिभृतां राज्यश्रियःसिद्धये ॥ १५ ॥ तृणतरुकुसुमाम्बुमोद्भवे वा स्वनाभौ दिनकरशशितारा भक्षणस्पर्शने वा । विदलात निजशीर्षे सत पञ्च त्रिधा वा क्षितिगिरिपरिवर्तोन्मूलने वापि राज्यम् ॥१६॥ जये रणे वा व्यवहारवादे पुरीषभुक्तिभुवियस्य वीक्ष्य । अगम्यनारीगमनञ्चं मृत्युः स्वशोतिभूरिद्रविणागमाय ॥१७॥ सितसुरभिमनोज्ञालेपमाल्याम्बराणाम् मुरगुरुनृपगौरी ब्राह्मणानाञ्च दीक्षा | मणिरजतसुवर्णम्भोजपात्रेषु भुक्ति यदि दधिपरमान्नेशोणिते मर्जनञ्च ॥ १८ ॥ सिततुरगफलध्वजातपत्रव्यजनसरोजर्मणिद्विपेन्द्रलाभाः । प्रभवजयवमुक्षवेतिशब्दाःपरिमितराज्यफलप्रदा भवन्ति १९ मुद्रादृशदाअनी द्विपञ्चस्त्री सज्ञाप्तिषु चाङ्गणाप्तिरुक्ता । लब्धे सरकेऽथदर्पणे वाँ भृङ्गारादिषु चोद्भवः सुतस्य ||२०|| 'क्रमिन्येधनलब्धिरम्बुतरणे शोकस्य नाशो भवे द्वर्षारोदितशोचितादिपु तथा देहे विवृद्धिर्मता । १ वजोवा । २ यस्यादि । ३ दिराध्यम् | ४ सस्य ५ स्वसोनि । ६ मणिपेन्द्र | ७ प्रहारादिसु । ८ कैमिणोदन ।