पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलिङ्गीद्विजदेवतापितृहद्भूपाश्च ये सन्ति यत् स्वप्ने तन्नियमाद्भवन्सवितथं मोक्तं शुभं वा शुभम् ॥ २१ ॥ नाभेरन्यत्र गात्रे तुणतरुकुमुमे प्रोद्भवे स्नेहपाने क्रोडायानोपभोगःखरकरभकपिव्यालरैद्राश्च सत्वाः । कायस्यालेपनं वा कलुपजलमपिगोपयः स्नेहपक ईजिहादतवाहमपतनमथचानर्थशोकमदानि ॥ २२ ॥ गीतक्रीडितभूषितमहसितमेझोलितास्फोटना न्यकेंन्दुद्विजतारकादिपतनं स्त्रोतस्पधोमज्जनम् । रज्जुच्छेदचितामतापजननीगा त्रप्रवेशादि वा स्वप्ने कांशविचूर्णनञ्च शिरसि क्लेशामयानर्धदम् ॥ २३ ॥ श्यश्रु के शग खदै ष्र्ण कल्पना वानरी विकृतनार्युपासनम् । रक्तवस्त्रमनुजाङ्गमद्दनं रोगमृत्युभयशोकतापदम् ॥ २४॥ स्थलमृगपशुकटान्यूपचर्थ्याण्डजानां लवनमुदकरागौ स्याद्विवाहोत्सवा वा । सरसिजजतुमाण्डक्रीडणं नर्तनं वा मलिनविवसनत्वं चाशुशोकमदानि ॥ २५ ॥ पुद्रव्यनाशे सुहृद्रिप्रयोगे भेदास्वनस्सरोजापहारे । प्रासाददृक्षादिवेश्मावतारः स्वप्नेषु नष्टो द्विजैःसम्प्रदिष्ट: २६ मित्रस्याप्तिःस्याडिकोपासिलाभेऽवश्यं राजा प्राप्नुयात्साशनासौ सध्ये कर्ण नासिकां वा प्रविष्टे तच्छेदः स्याद्विष्टनेवास्य बन्धः॥ २७॥ सर्पैस्त्वहिभिर्वादष्टस्य स्वप्ने स्याद्यदि शोणितम् | नरो वा यदि नारी वा पुत्रञ्चार्थमवाप्नुयात् ॥ २८ ॥ तरुणं जीर्णमात्मानं स्वप्नान्ते यस्तु पश्यति । वृद्धि तस्य विजानीयादारोग्यं चिरजीविनम् ॥ २९ ॥ १ मुदकरांसो । २ भेदश्चपत्ता ॥