पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १३८ ) तारकाश्चन्द्रजन्मर्शाद् गङ्गातल नलाम्बुना | विभज्या द्विचतुः पष्टा दुष्टास्तारागणाः स्मृताः ॥ ९३ ॥ कण्टको विष्णुरवा च नेत्रं कारण्डकः शिवः । सारसञ्च भगःकेकी सद्यो नन्दादिगा अमी ॥ ९४ ॥ प्राग्याम्याप्योचरान्तस्था कण्टकाद्यं क्रमादिमे । स्वतिथौ प्रथमोयामाश्रयोऽन्येषां परे क्रमाव । ९५ ।। आसवालकुमारराजवृद्धमृताश्च ते । तेषां क्रियागणोयानं 'वोधःमृतिःक्रमात् ॥ ९६ ॥ भोक्तः स्थिसै पुनर्भुक्ते क्रमादृशं शुभाशुभम् । त्रीण्यास्ये द्वौ हैशोःकण्ठे चत्वारि त्रीणि बाइयोः ॥९७॥ एकं द्विपार्श्वे चत्वारि पादयोर्भानि जन्मतः । रक्षेद ज्यास्थित गात्रं प्रायस्तत्रायुधम्पतेव ॥ १८ ॥ श्येनमार्जारसिंहश्च भुजङ्गाखुद्विपाःशशः । चले मागादि विन्यस्य वर्गाष्टकमिति क्रमात् ।। ९९ ।। यामार्द्धं सञ्चरन्येते मागारम्भात्मदक्षिणम् । स्वपराद्यक्षरं ज्ञात्वा कालेतर्थ्यादि विग्रहम् । मिथो बलावलज्ञानाद् युक्तियुक्तो विधिःस्मृतः ॥१०० ॥ त्रयो दण्डाख्रिशूलाग्रास्त्रिये ग्पदण्डसंयुताः । द्वौ द्वौद्विपार्श्वयोविन्दु मध्यदण्डस्त्रिशुलवान् ।। १०१ ॥ मूर्ध्नि मध्यमशूलाग्रे बिन्यसेद्भानुतारकाम् । ततःसाभिजितस्तारा वामेनैव निवेशयेत् ॥ १०२ ॥ मध्यशूले त्रिजन्मर्श पतितं मरणावहम् । क्षतिदं शेषशुलेषु तिर्थक्शम्य बलप्रदम् । जयावहः स्याद्धिन्दुस्थं पश्चाच्छ्रलेषु भगदम् ॥ १०३ ।। इति विजयादेशः । १ भागः | २ त्रिष्ण । ३ योः । ४ स्यात्मिन्दुस्थाम |