पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मासादिवासरान्तः कालस्ताराप्रमाणेन । तत्तन्नक्षत्रसंज्ञाः ज्वरादिपीडासु विज्ञेयाः ॥ १३ ॥ इन्द्रानिलादिसेब्रह्मसौम्ये शाकी हि वारुणः । चित्राश्वयाम्यगोलाः स्युः शेषाश्चोत्तरगोलकाः ॥ १४ ॥ वर्गीश्विनोचिषतरुभिषजस्तुरङ्गाः तत्पोपकास्तदधिरोहजनाश्चमूपाः । युक्ताः जनाश्च तुरगक्रयविक्रयेषु सैन्यानि मालवकिरात पुलिन्दचीनाः ॥ १५ ॥ वर्गो यमस्य कनकक्षितिमुज्जवैरी गान्धर्ववरिवसनास्त्रिदशस्वदेशाः । क्रव्यादनाश्च तरुरामलकश्च फल्गु वस्तूनिवन्धवधताडणलालसाइच ॥ १६ ॥ वर्गोग्निभस्य तु मरुद्भवसालगोपा कर्णाटयामुनभुवश्च सरस्वतीजाः | अब्दज्ञमन्त्रिजननापितकुम्भकाराः विभाव वह्निशरणास्तरुरुप्रपूणाः ॥ १७ ॥ वर्ग: प्रजेशनियतः खलु शूरसेनाः | पञ्चालमाधुरकनिर्व्वसनाश्च गौडाः । गोजातवारिचरकर्षकरेंन्यवस्तु जम्बुद्रमाश्च धनिनः शकटाधिकाराः ॥ १८ ॥ वर्गो भवेन्मृगशिरोंनियतो गजात्र साङ्केतकापिलकुरुक्षतिपारियात्रा | ज्ञानोद्यताः सुरभिपुष्पफलांशुकानि रत्नानि दोश्चकहराः खदिरहमाश्च ॥ ११ ॥ ४ वर्ग । २ कुलिन्द । ३ तरुरुहसुनः | ५ रण्यवस्तु । ६ पञ्चक-पावक ।