पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १७ ) भावा गणे शावकुलटमाश्च ।। ३१ ।। शक्रस्य वर्गों मघवान् पराद्री पुराणभूमिर्भयराजिदेशः । कीर्सर्थवंशमकटापरश्च सक्तावलेशा अपि दृष्टिक्षः ॥ ३२ ॥ मूलस्य वर्गस्तापी च शैवालापवनाश्रयाः । सेद्योमूलफलपत्रबीजान्नैरुपजीवितः ॥ ३३ ॥ आपस्य वर्गो म्लेच्छाश्च वैश्याश्च कनकाकराः । वजुलो जलजानाञ्च जलयात्रोपजीविनः || ३४ ।। उत्तराषाढवर्गस्तु मद्रतालहलाश्मकाः । महामावाश्च मल्लाश्च धनिनः पनसक्रमाः ॥ ३५ ।। वर्गे श्रवणनक्षत्रे कूटतालहठास्तथा । मायाविनोऽर्कवृक्षाश्च ये च भाववतात्मनाः ॥ ३६ ॥ वर्गे धनिष्ठानक्षत्रे स्त्रीराजा वैकलोचनः । दीर्घग्रीवास्य केशाश्च शमीबन्धुधनात्मनाः ॥ ३७ ॥ वर्गों भवेद्वारुणभे हिमाद्रि- कैलाशकैकेयनृपाश्रयाश्च । तोयोद्भवाः शौण्डिकनेजकाश्च कैवर्त्तकाः पाशभृताः कदम्बाः ॥ ३८ ॥ वर्गोऽजपादे तुरगाननाश्च दासेरकास्तक्षशिलाभुवश्च । गोपालचोरव्रतधमहीनाः शुद्धोर्द्ध ताश्चूततरुश्च हिंसाः ॥ ३९ । उपान्त्यभे वर्गमुदाहरन्ति १ शक्रश्च । २ सज्यो मूलम्फलम्पन | ३ कुलुतालहडास्तथा । ३