पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १३५ ) इति कौमारदशाविधानं नाम चतुर्विंशोऽध्यायः । -:oro:o:- पञ्चविंशोऽध्यायः । शिक्षादशासमुचितं क्रमशो विधान वक्ष्यामि सम्मति समाहृतमल्पमत्र | आच्छादनोपनयनाध्ययनानि सम्य गावर्तन वितरणञ्च गवां 'द्विजेभ्यः ॥ १ ॥ प्रभूतवस्त्रदाश्विनी भरण्यथापहारिणी । मदह्यतेऽग्निदैवते मजेश्वरेऽर्थसिद्धयः ॥ २ ॥ मृगे तु मूषिकाद्वयं व्यमुत्वमेव शङ्करे । पुनर्वसौ शुभागमस्तदग्रहे धनैर्युतः || ३ || भुजङ्गमे विलुप्यते मधासु वैरमादिशेत् । हयाह्वये नृपाद्भयं धनागमं तथोत्तरे ॥ ४ ॥ करणेकर्म्मसिद्धयः शुभागमश्च चित्रया । शुभाञ्च भोज्यमनिले विदैवते सुहृद्युतिः ॥ ५ ॥ सुहत्मियञ्च मित्रभे तद्ग्रहेऽम्बरक्षयः । जलप्लुतिश्च नैर्ऋतौ रुजो जलाधि || ६ || सृष्टमन्नमापे विश्वदैवते वैष्णवे भवति नेत्ररोगिणां । द्रव्यधान्यनिचयस्तु वासत्रे वारुणे विपकृतं महद्भयम् ॥ ७॥ भाद्रपदे सलिलेन भयं स्यात्तत्परतश्च भवेव सुतलब्धिः । रक्तयुतं कथयन्ति च पौष्णे वासकवस्त्रनवत्यविधाने ||८|| विजीर्णमाई मलिनान्तनीयो रवीन्दुमन्दाक्षतिपुत्रवारे । आच्छादितं नूतनवस्त्रमन्यवारे शुभत्वाय चिराय च स्यात् ॥१॥ १ विजेभ्यः | २ कृती | ३ वासंव | ४ रत्तयुति |