पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका । विज्ञप्तिः ॥ दिनपतिकुलकमलेन श्रीशक्यमुनिं प्रणम्य भक्त्यादौ । सद्धर्मसङ्घ-सहितं गुरुञ्च सर्व्वार्थसिद्धिकरम् ॥ १ ॥ ज्योतिः शास्त्राभिङ्गैर्मुनिभिदैिनकरवशिष्ठपूर्यत् । विहितं देविकशास्त्रं सारांशांस्तस्य चाहृत्य श्रीमान् नवमदर्शी पण्डितवृन्दै निसेवितो धीमान् । दैवज्ञकामधेनुं विदधौ लोकार्थसंसिद्ध्यै ॥ ३ ॥ प्राग्वज्ज्योतिर्विद्भिः सम्भावितमपि समादरं बहुधा । काकाव्ययेन विविधैर्दोषैस्तत् समभिकीर्णमभूत् ॥ ४ ॥ तत् संस्क्रियतेऽन मया प्रन्थान्तराणि विलोक्य यथामति । बहुधा मन्थालाभात् स्खलितानि भवन्ति यानि यदि ॥ ५ ॥ स्त्रधिया तानि समीक्ष्य कोकार्थरता विशुद्धधीमन्तः । करुणाकठोरचित्ताः स्खलितानि च शोधयन्त्वार्य्याः ॥ ६ ॥ एतत् खलु ज्योतिःशास्त्रं प्रहनक्षत्रादीनां गतिस्वरूपादिनिर्णायकं शि- क्षाकरपव्याकरणनिरुक्त च्छन्दज्योतिपादिषु षट्सु वेदाङ्गेष्वेवान्तर्भूतं होरागणितसंहिता केरकी शकुनवशात् पञ्चधाऽपि भिन्नं सकलानां लोकानां शुभाशुभफकप्रदर्शने परमोत्कर्पभूतम् । तद्विषयानां सपां होरामन्थानाम् उज्मयिनीपुरवासिना श्रीमता वराहमिहिराचार्येण कृतानि बृहज्जातक वृहत्संहिताळबुजातकादीनि पुस्तकानि च नारदेन मुनिना प्रणीता नार- दसंहिता च श्रीमता कालिदासनामकेन कृतं ज्योतिर्विदाभरणञ्च भारत-