पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिशवश् शस्त्रकाष्टाचे पाणयस्तु परस्परम् । महच्छिन्दिमिन्दीति निगदन्तो भयमदाः ॥ १४ ॥ चित्रितश्चित्ररूपानां तद्भक्तानां भयप्रदाः । विकृतप्रसवस्तत्तद्वर्गशून्यत्वमावहेत् ।। १५ ।। अग्नेर्भयङ्करो घोषो नाग्नेरुज्वलनं तथा । रसितं लोहमाण्डानां गमनञ्च भयमदम् ॥ १६ ॥ अप्राणिनां वचोवीतशरीराणाञ्च गर्जनम् । सलिले शोणरेखा च न चिराद् भयमादिशेत् ॥ १७ ॥ सस्यवृक्षजलानाञ्च दृष्टिभूतलभूभृताम् । उत्पातः प्रभुनाशाय सर्व्वञ्चाभूतदर्शनम् ॥ १८ ॥ उन्मत्तानाञ्च या गाथाः शिशूनां भाषितञ्च यत् । स्त्रियोयचमभासन्ते तस्य नास्ति व्यतिक्रमः ॥ १९ ॥ पाशाण्डानां नास्तिकानाञ्च वादः साध्वाचारमोज्झितः क्रोधशीलः । ईर्षालू व विग्रहेच्छु नृपो वा यस्मिन् देशे तस्य नाशो न दूरः ॥ २० ॥ सीमासीमन्तिते सर्व्वप्रदेशे स प्रजापतिः । नक्षत्रराशिराश्यार्द्धस्तत्क्षणेन ग्रहान्वितः ॥ २१ ॥ द्वे रेखे दीर्घतो गर्ने तिर्थ्याग्वाष्टौ समालिखेत् । मध्ये प्रजापतित्रत्र माज्दक्षिणेन तारकः ॥ २२ ॥ तिर्यग्मध्यमसूत्रस्य तत्तद्रारं व्रतादिषु । तद्धस्तारकापूर्व्व मृक्षं सर्व्वत्र योजयेत् ॥ २३ ॥ त्रयोदश विनाडीम्भिरधिके घटिका द्वये । १ श्योनस्त्रप्रतिचक्रगाः | २ पाणयास्तु । ३ सोणनरेखा । ४ ज्वलानाञ्च । ५ पध्यस्ते । ६ तदद्वारं ब्रन्त्रीभिदाम् सु ।