पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/२७

पुटमेतत् सुपुष्टितम्
दैवं

अपिच--

[१]दैवं पुरुषकारेण न विना पुष्टिमश्नुते ।
अतः प्रेक्षावतां सार्थास्तमेतमनुधावत ॥

  तत्र तावद्यथावच्छब्दार्थप्रतिपत्त्या निष्प्रत्यूहं [२]रिसमाप्य यथासम्भवं प्रचयगमनादिना परोपकारप्रभृति प्रयोजनमात्मनो


 अथ च गाश्च वाचश्च उपात्तधात्वधीनसिद्धीन् शब्दविशेषानिति यावत् । विबुधांश्च वैयाकरणांश्च पालयितुं संशयभ्रान्तिविषयताया मोचयितुमिति गोपक्षे, गोगोचरसंशयभ्रान्त्योरनाश्रययितुमिति तु विबुधपक्षे अन्यथापभ्रंशसम्प्रमोहेन गवां वैयाकरणतायाश्च त्राणानिर्वाहात् । कृतपदन्यासं कृत आनुकूल्येन सम्पादितः पदन्यासः शब्दसन्दर्भो यस्य तत् । अथवा पदशब्दो व्याकरणपरः । शब्दशाब्दिकरक्षायै कृतो निवेशितः पदन्यासो व्याकरणानुबन्धिमहार्घार्थनिक्षेपो यस्मिंस्तत् । किमपि एकमेव न त्वेतदभिन्नफलकमन्यत्प्रकरणमस्तीत्यर्थः । अद्भुतं अशेषधात्वाकरग्रन्थनिर्लोडनविषयासाधारणनैपुण्यप्रकाशकत्वाद् विस्मयावहम् इदमिदं व्याख्येयत्वेन व्याख्यातत्वेन वा बुद्धौ सन्निधापितम् । द्विरुक्तिरादरार्था । दैवं देवेन विरचितं प्रकरणम् आपादचूडमभ्यस्यत आमूलाग्रं परिशीलयतेति यथोक्तफलकामान् प्रति प्रैषे लोट् । अथवामूलाग्रमभ्यसितुमयमवसरो वः प्राप्त इति प्राप्तकाले लोट् । अयं भावः--आसमाप्तिसन्ततेष्वर्थग्रन्थिषु केषाञ्चिद्यथाकथञ्चिद् ज्ञानेऽपि बहूनामवगतावुचिताभ्युपायविरहेण प्राग् दैवे युष्माकमुपेक्षा तदेकदेशापेक्षा वा जाता कामं युक्ता । सम्प्रति पुनरस्माभिर्दैवस्य वक्ष्यमाणगुणसर्वाङ्गीणव्याख्यानसाचिव्यसम्पादनात् तद्द्वारेण सर्वार्थानां सुग्रहत्वाद् दैवं वो न केवलमनुपेक्षणीयं, यावदेकदेशमप्यनपहाय परिशीलनीयं साधुशब्दविशेषनिर्धारणाय वैयाकरणतात्राणाय चेति । एषा चाभ्यासस्यावसरप्राप्तिः सौकर्यमपूर्वसिद्धमाक्षिपन्ती सौकर्यकारणं व्याख्यानसनाथत्वं दैवस्याक्षिपति । तेन 'दैवं व्याख्यायत' इति चिकीर्षितप्रतिज्ञासिद्धौ व्याख्यानस्यापि प्रयोजनादिकमर्थादुक्तं वेदितव्यम् । तन्त्रेण चैवं भिन्नप्रयोजनौ प्रकृतार्थावक्लेशेनैकस्मिन् ह्रस्वे वाक्ये निवेशयतो यदेतद्ग्रन्थकारस्य मितसारबह्वर्थवाग्गुम्फनपाटवं, तद् आग्रन्थान्तात् स्पष्टं द्रष्टव्यम् ।


  1. यथोक्तफलायावश्यमुपादेये दैवे तत्परिपोषहेतुत्वादवश्यन्तरां स्वव्याख्यानमुपादेयमित्याह--दैवमितिदैवं व्याख्येयग्रन्थविशेषो नियतिश्च । पुरुषकारेण तन्नाम्ना व्याख्यानेन पुरुषयत्नेन च ।
  2. निबन्धनं परिसमाप्तिकर्म गम्यम् ।